________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
अध्य०५.
दीपि
दश नीमं नीमफलम्, एतत्सर्वमाम परिवर्जयेत्साधुः २१. पुनः किं वर्जयेत्साधुस्तदाह-तहेति-संयतस्तथैव तान्दुलं पिष्टं लोमि- IHalत्यर्थः, तथा विकटं वा शुद्धोदकं, तथा तप्तनिर्वृतं कथितं, सत्थीतीभूतं तप्तानिवृतं वा यत् त्रिदण्डोत्कलितं न जातं, तथा
तिलपिढें तिललोष्ट, तथा पूति पिण्याकं सर्षपखलम्, एतत्तान्दुललोष्टादि पञ्चकं कीदृशम् ? आमकमपक्कं, तत्सर्व परिवर्ज॥४४॥ येत् . २२. पुनः साधुः प्रार्थयेन्मनसापि न, तदेवाह-कवीति-साधुरेतदने वक्ष्यमाणं मनसापि न प्रार्थयेत्, किं तदाह-कपित्यं
तहेव चाउलं पिट्ट विअडं वा तित्तनिव्वुडं तिलपिडपइपिन्नागं आमगं परिवजए २२, कविढे माउलिंगं च मूलगं मूलगत्तिअं । आमं असत्थपरिणयं मणसा वि न पत्थए २३. तहेव फलमंथूणि बीअमंथूणि जाणि अ । बिहेलगं पियालं च आमगं परिवजए २४.
समुआणं चरे भिक्खू कुलमुच्चावयं सया। नीयं कुलमइकम्म ऊसद नाभिधारए २५. कपित्थफलं, मातुलिङ्ग च बीजपूरकं, मूलकं सपत्रजालकं, मूलकर्तिका मूलकन्दचक्कम्, आमामपक्का, पुनः कीदृशीम् ? अश-| स्वपरिणतां स्वकायशस्त्रादिना अविध्वस्ताम्, अनन्तकायकत्वाद्गुरुत्वख्यापनार्थमुभयं मनसापि न प्रार्थयेत् . २३. पुनः साधुः [किं वर्जयेत्तदाह-तहेवेति-तथैव फलमन्थून बदरचूर्णान्, बीजमन्थून यवादिचूर्णान् ज्ञात्वा सिद्धान्तवचनात्, तथा विभीतकं विभीतकफलं, प्रियालं च प्रियालफलम् एतत्फलमन्थुप्रमुखचतुष्टयमपिआममपरिणतंसाधुर्वर्जयेत्. २४. अथ गोचरणविधिमाह
For Private and Personal Use Only