SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्यात्, तानि प्रेक्ष्य तदहित एवासनादि कुर्यात्, अन्यथा तेषां सातिचारतेति. १३. कानि पुनस्तान्यष्टांवित्याह-कयराइमिति-कतराणि तान्यष्टौ सूक्ष्माणि ? यानि दयाधिकारित्वस्याभावभया पृच्छेत्संयतः, अनेन दयाधिकारिण एवंविधेषु प्रयनविधिमाह-स ह्यवश्यं तदुपकारकाण्यपकारकाणि च पृच्छति तत्रैव भावप्रतिबन्धादिति, अमूनि च तान्यनन्तरवक्ष्यमाणान्याचक्षीत विचक्षण इत्यनेनाप्येतदेवाह-मर्यादावर्तिना तज्ज्ञेन तत्परूपणा कार्या, एवं हि श्रोतुस्तदुपादेयबुद्धिर्भवति, अन्यथा तु विपर्यय इति. १४. सिणहेमिति-स्नेहसूक्ष्ममवश्यायहिममिहिकाकरकहरतनुरूपं, पुष्पाणि तानि तद्वर्णानि सूक्ष्माणीति कयराइं अह सहमाइं जाइं पुच्छिज्ज संजए। इमाइं ताई मेहावी आइक्विज विअक्खणो १४. सिणेहं पुप्फसुहुमं च पाणुतिंगं तहेव य। पणगं बीअहरिअंच अंडसुहमं च अहमं १५. न लक्ष्यन्ते, 'पाणीति ' प्राणिसूक्ष्मअनुद्धरिः कुन्थुः स हि चलन विभाव्यते, न स्थितः, सूक्ष्मत्वात्, उत्तिङ्गसूक्ष्म कीटिका-1 N नगरं, तत्र कीटिका अन्ये च सूक्ष्मसत्त्वा भवन्ति, तथा पनकमिति पनकसूक्ष्मं प्रायः प्राटकाले भूमिकाष्ठादिषु पञ्चवर्णस्त-| वव्यलीनः पनक इति, तथा बीजसूक्ष्मं शाल्यादिवीजस्य मुख मूले कणिका, या लोकेषु तुषमुखमित्युच्यते, हरितं चेति | हरितमूक्ष्मं च, तथात्यन्तमभिनवमुद्भिनं पृथिवीसमानवर्णमेवाण्डमूक्ष्मं चाष्टममिति. एतच्च मक्षिकाकीटिकागृहकोकिलाबाह्मणी - For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy