________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
अध्य०८.
दश दीपि
कृकलासादीनामण्डमिति. १५. पुनः मूत्र-एवमिति-साधुर्नित्यं सर्वकालं यतेत मनोवचनकायेन कृत्वा जीवानां संरक्षण प्रति, किं कृत्वा ? एवं पूर्वोक्तप्रकारेणैतान्यष्टौ मूक्ष्माणि ज्ञात्वा, केन ? सर्वभावेन सूत्रादेशेन शक्तेरनुरूपेण, किंभूतः संयतः? संयमवान्, पुनः किंभूतः साधुः? अप्रमत्तःप्रमादनिदारहितः,पु० किंभूतःसाधुः? सर्वेन्द्रियसमाहितःसर्वेषामिन्द्रियाणां विषयेषु रागद्वेषावगच्छन्. १६. पुनः साधुः किं कुर्यादित्याह-ध्रुवमिति-ध्रुवं च नित्यं च यो यस्य काल उक्तोऽनागतः
एवमेआणि जाणित्ता सव्वभावेण संजए । अप्पमत्तो जए निच्चं सव्विदिअसमाहिए १६. धुवं च पडिलेहिजा जोगसापायकंबलं । सिजमुच्चारभूमिं च संथारं अदुवासणं १७.
उच्चारं पासवणं खेलं सिंघाणजल्लिअं। फासुअं पडिलेहित्ता परिद्राविज संजए १८. परिभोगे च तस्मिन् प्रत्युपेक्षत, केन ? सिद्धान्तविधिना, क सति? योगे सति सामथ्र्ये सति, किं प्रत्युपेक्षेत इत्याह-पात्रकम्बलं, पात्रग्रहणादलाबुदारुमयादिपरिग्रहः, कम्बलग्रहणादूर्णासूत्रमयपरिग्रहः, तथा शय्यां वसतिं द्विकालं विकालमुच्चारभुवं चानापातवदादि स्थण्डिलं, तथासनमपवादेन गृहीतं पीठफलकादि साधुः सर्वं यतनया प्रत्युपेक्षतेत्यर्थः. १७. पुनः साधुः। किं कुर्यादित्याह-उच्चारेति-संयतः साधुरेतानि परिष्ठापयेदुत्सृजेत्, किं कृत्वा ? प्रासुकं, स्थण्डिलमिति शेषः, प्रत्युपेक्ष्य
॥ ७४.
For Private and Personal Use Only