________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
दश || साधुर्गहनेषु वनेषु निकुञ्जेषु न तिष्ठेत्, सङ्घट्टनादिदोषप्रसङ्गात्, तथा बीजेषु प्रसारितशाल्यादिषुवा, तथा हरितेषु (वा) दूर्वा-I5अध्य. दीपि. |दिषु न तिष्ठेत, उदके तथा नित्यं तबोदकमनन्तवनस्पतिविशेषः, यथोक्तं--'उदए अवए पणर' इत्यादि, उदकमेवत्यन्ये, तत्र ||
नियमतो वनस्पतिभावात्, तथा उत्तिङ्गपनकयोर्वा न तिष्ठेत्, तत्रोतिङ्गः सर्पच्छवादिः, पनक उल्लिवनस्पतिरिति. ११. उक्तो| वनस्पतिकोयविधिः। अथ बसविधिमाह-तस इति-साधुस्वप्तान् प्राणिनो द्वीन्द्रियानदीन हिंस्यात्,कथमित्याह-वाचा वचनेन,
तसे पाणे न हिंसिज्जा वाया अदुव कम्मणा । उबरओ सव्वभूएस पासेज विविहं जगं १२.
अट्ठ सुहुमाइ पेहाइ (ए) जाइं जाणित्तु संजए। दयाहिगारी भूएसु आस चिट्ट सएहि वा १३. अथवा कर्मणा कायेन, मनसोऽपि ग्रहणं कार्य, तस्य तयोरन्तर्गतत्वात्, पुनः साधुरुपरतः सन्, केषु ? सर्वभूतेषु. दूरीकृतदण्डः सन् पश्येद्विविधं जगत्कर्मपरतन्त्रं नरकादिगतिरूपं निर्वेदायेति सूत्रार्थः. १२. उक्तः स्थूलविधिः, सूक्ष्मविधिमाहअद्वेति-संयतः साधुरष्टौ सूक्ष्माण्यग्रे वक्ष्यमाणानि प्रेक्ष्य निरीक्ष्योपयोगत आसीत तिष्ठेच्छयीत वेति योगः, किंभूतानि सूक्ष्मा
Hal७३॥ णीत्याह-यानि ज्ञात्वा संयतो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च भूतेषु दयाधिकारी भवति, अन्यथा दयाधिकार्येव न १ बनस्पतिविधिरित्यपि दृश्यते ।
For Private and Personal Use Only