________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्य०७.
दश दीपि.
॥६८॥
सहस्रपाकादि एवमालपेत्, तथा प्रयत्नछिन्नमिति वा प्रयत्नछिनमेतद्धनादि, साधुनिवेदनादावेवमालपत्, तथा पयत्तलहिति वा प्रयत्नसुन्दरा कन्या दीक्षिता सती सम्यक्पालनीयेति, कर्महेतुकमिति सर्वमेव कृतादिकर्मनिमित्तमालपेदिति योगः, गाढप्रहारमिति वा कञ्चन गाढमालपेत् गाठप्रहारं ब्रूयात्क्वचित्प्रयोजने, एवं हि तदप्रीत्यादयो दोषाः परिहता भवन्तीति. ४२. क्वचिद्ध्यवहारे प्रकान्ते पृष्टोऽपृष्टो वा नैवं वदेदित्याह-सव्वुकसमिति-साधुरेवं वक्ष्यमाणं नो वदेत्, एवं किमित्याह-एतन्मध्य इदं सर्वोत्कृष्टं स्वभावेन सुन्दरमित्यर्थः, परार्घ वा उत्तमा वा महार्घ क्रीतमित्यर्थः, अतुलं नास्तीगन्यत्रापि क्वचित्, | सव्वक्कसं परग्धं वा अउलं नत्थि एरिसं । अविकिअमवत्तव्वं अविअत्तं चेव नो वए ४३. । सव्वमेअं वइस्सामि सव्वमेअंति नो वए । अणुवीइ सव्वं सव्वत्थं एवं भासिज्ज पन्नवं ४४. 'अविकिअंति ' असंस्कृतं सुलभमीदृशमन्यत्रापि, अवक्तव्यमित्यनन्तगुणमेतदेव. अविअत्तं वा अप्रीतिकरं चैतत्, इत्येवं नो वदेत् साधुः, अधिकरणान्तरायादिदोषप्रसङ्गादिति. ४३. सव्वमिति पुनः किश्च सर्वमेतद्वक्ष्यामीति केनचित्कस्यचित्सन्दिष्टे | सर्वमेतत्त्वया वक्तव्यमिति सर्वमेतदक्ष्यामीति साधुनों वदेत्, सर्वस्य तथा स्वरव्यञ्जनायुपेतस्य वक्तुमशक्यत्वात्, तथा सर्वमेतदिति नो वदेत, कस्यचित्सन्देहं प्रयच्छन् सर्वमेतदित्येवं वक्तव्यमिति नो वदेत, सर्वस्य तथास्वरव्यञ्जनायुपेतस्य वक्तुम१ गौरादित्वान्कीपि सुन्दरीति साधुः ।
॥ ६८॥
For Private and Personal Use Only