SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालभाविनं वा ज्ञात्वा सावद्यं नालपेत्सपापं न ब्रूयात्. ४०. तत्र निष्ठितं नैवं वदे (बया ) दित्याह-सुकाडत्ति-मुनिः साधुरिति सावधं सपापमिति वक्ष्यमाणप्रकारेण वर्जयेत्, इतीति किं ? तदाह-सुकृतमिति सुष्टु कृतं सभादि. सुपक्कंति सुष्टु पक्कं सहस्रपाकादि, सुच्छिन्नत्ति मुष्टु छिन्नं वनादि, सुहडित्ति मुष्टु हृतं क्षुद्रस्य वित्तं, मडेति सुष्टु मृतः प्रत्यनीक इति, अत्रापि | सुशब्दोऽनुवर्तते, सुनिट्ठिअत्ति मुष्ठु निष्ठितं वित्ताभिमानिनो वित्तं, सुलट्ठत्ति सुष्टु मुन्दरी कन्येत्येवं सावद्यमालपनं वर्जयेन्मुनिः, सुकडित्ति सुपक्कित्ति सुच्छिन्ने सुहडे मडे । सुनिट्टिए सुलहित्ति सावजं वज्जए मुणी ४१. पयत्तपक्कत्ति वपकमालवे पयत्तच्छिन्नत्ति व छिन्नमालवे । पयत्तलहित्ति व कम्महेउअं पहारगाढत्ति व गाढमालवे ४२. | अनुमत्यादिदोषप्रसङ्गात्, निरवयं निष्पापं तु वदेत्, इदमेव पद्यमर्थान्तरेण व्याख्यानयति-सुकडित्ति सुष्टु कृतं वैयावृत्त्यमनेन, सुपक्कत्ति सुपक्वं ब्रह्मचर्य साधोः, सुछिन्नमिति सुष्टु छिन्नं स्नेहबन्धनमनन, मुहृतमिति मुष्टु हृतं शिष्यकोपकरणमुपसर्गे, सुमृतमिति मुष्टु मृतः पण्डितमरणेन साधुरिति, अत्र मुशब्दोऽनुवर्तते, सुनिष्ठितं कर्म अप्रमत्तसंयतस्य, सुलद्वित्ति सुन्दरा | साधुक्रिया इत्येवमादिरिति. ४१. उक्तानुक्तविधिमाह-पयत्तेति-साधुग्लानप्रयोजने प्रयत्नपक्कमिति वा प्रयत्नपक्वमेतत्, पक्कं १ गौरादित्वान्छनीष सुन्दरीति साधीयान् पाठः । २ सुन्दरीति पूर्ववत् । For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy