________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्य०७
दश दीपि
॥६७॥
तार्थः, प्राणद्यूतप्रयोजन इत्यर्थः, तथा बहु समानि तीर्थान्यापगानां नदीनामिति व्यागृणीयात्, साध्वादिविषय इति..३७.1 Ke वाग्विधिप्रतिषेधाधिकार एवेदमाह-तहति-साधुरिति नो वदेत्, इतीति किं ? नद्यः पूर्णा भृताः, कथं ? प्रवृत्तश्रवणनिर्वर्तना
दिदोषात्, तथा कायतरणीयाः शरीरतरणयोग्या इत्येवं नो वदेत्, साधुवचनेन नो विघ्न इति प्रवर्तनादिप्रसङ्गात्, तथा नौमिदोणीभिस्तरणीयास्तरणयोग्या इत्येवं नो वदेत्,अन्यथाविनशङ्कया तत्प्रवर्तनात्. तथा प्राणिपेया इति नो वदेत्, अन्यथा प्रर्वना दिदोषादिति. ३८. प्रयोजने साधुर्मार्गकथनादावेवं भाषेतेत्याह-बह्विति-प्रज्ञावान साधुरेवं भाषेत वक्ष्यमाणं, परं न तु तदागत
तहा नइउ पुन्नाउ कायतिजत्ति नो वए । नावाहिं तारिमाउत्ति पाणिपिज्ज त्ति नो वए ३८. बहुबाहडा अगाहा बहुसलिलुप्पिलोदगा। बहुवित्थडोदगाआवि एवं भासिज पन्नवं ३९.
तहेव सावजं जोगं परस्सट्टा अनिहि। कीरमाणं ति वा नच्चा सावजं न लवे मुणी ४०. पृष्टोऽहं न जानामीति ब्रूयात्,कथं प्रत्यक्षमृपावादित्वेन तत्प्रदेषादिदोषप्रसगात्, एवं किमित्याह चहुधाभृताःप्रायशोभृता इत्यर्थः तथा अगाहा इति बह्वगाधाः प्रायो गम्भीराः, बहुसलिलोत्पीलोदकाः प्रतिस्रोतोवाहितापरसरित इत्यर्थः, तथा बहुधा विस्तीदिकाश्च स्वतीरप्लावनप्रवृत्तजलाश्चेति. ३९. वाग्विधिप्रतिषेधाधिकार एवेदमाह-तहेवेति-तथैव मुनिः साधुः सावयं योगं सपापं व्यापारमधिकरणसभादिविषयं परस्यार्थाय परनिमित्तं निष्ठितं निष्पन्नं न ब्रूयात्, तथा क्रियमाणं, वाशब्दाद्भविष्य
Lall
For Private and Personal Use Only