SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शक्यत्वात्, असम्भवाभिधाने मृषावादादयो यतश्च दोषा भवन्ति, एवमतोऽनुचिन्त्यालोच्य सर्व वाच्यं, सर्वेषु कार्येषु, यथासम्भवाद्यभिधानादिना मृपावादो न भवत्येवम् ४४. सुक्कीअमिति-किञ्च साधुरेवं न व्यागृणीयात्, एवमिति किं ? यदाह-मुक्कीअमिति' केनचित्किञ्चिक्रीतं दर्शितं सत्सुक्रीतमिति.मोगः, तथा 'सुविक्कीअमिति.' किञ्चित्केनचिद्विक्रीतं दृष्ट्वा पृष्टः. सन् सुविक्रीतमिति न व्यागृणीयात्, तथा केनचित्क्रांते पृष्टेक्रेयं क्रयाहमेव वा न भवतीति न व्यागृणीKायात्, तथैवमेव क्रेयमेव वा क्रयाहमिति तथेदं गुडादि गृहाण ? आगामिनि काले महाघ भविष्यतीति, तथेदं मुञ्च सुक्की वा सुविकी अकिज्जं किज्जमेव वा । इमं गिण्ह इमं मंच पणीअं नो विआगरे ४५. अप्पग्धे वा महग्घे वा कए वा विक्कएवि वा । पणिअट्टे समुप्पन्ने अणवज्ज विआगरे ४६. तहेवासंजयं धीरो आस एहि करेहि वा । सयं चिट्ठ वयाहित्ति नेवं भासिज्ज पन्नवं ४७. Kघृतादि ? आगामिनि काले समय भविष्यतीति, पणितं पण्यं क्रयाणक, नैवं व्यागृणीयात्, अप्रीत्यधिकरणादिदोषप्रसभङ्गादिति. ४५. अत्रैव विधिमाह-अप्पग्ध इति-अल्पाचे वा महा वा, कस्मिन्नित्याह-क्रये वा विक्रये वापि पणितार्थे वा पण्यवस्तुनि समुत्पन्ने केनचित्पृष्टः सन् साधुरनवद्यमपापं व्यागृणीयात्. यथा नाधिकारस्तपस्विनां व्यापारस्याभवादिति. ४६. तहेवेति-पुनः पिच प्रज्ञावान् बुद्धिमान धीरः पाण्डितो यतिरसंयतं गृहस्थं प्रतीति न भाषेत, For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy