SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दश अध्य०७ दीपि० इतीति किं ? त्वमिहैवास्वोपविश, त्वमेधव, स्वमिदं सञ्चयादि कुरु, तथा निद्या त्वं शेष्व, तथा त्वमत्र तिष्ठोलस्थानेन, तथा त्वं व्रज ग्राममिति. ४७, बहव इति-पुनः किञ्च लोके प्राणिलोके प्राणिसवात एते बहव उपलभ्यमानस्वरूपा आजीवकादयो मोक्षसाधकयोगमाश्रित्य साधव उच्यन्ते सामान्येन, परमसाधु साधुं नालपेत्, मृषावादप्रसङ्गात्, अति तु साधु प्रति साधुमालपेत्, न तु तमपि नालपेत्, उपबृंहणा प्रशंसा गुणानां तस्या अकरणे तिचारदोषः स्यात्. ४८. किंविशिष्टं बहवे इमे असाहू लोए वुच्चंति साहुणो। न लवे असाहु साहु त्ति साहु साहुत्ति आलवे ४८. नाणदसणसंपन्नं संजमे अ तवे रयं । एवं गुणसमाउत्तं संजय साहुमालये ४९. देवाणं मणुआणं च तिरिआणं च बुग्गहे । अमुगाणं जओ होउ मा वा होउ त्ति नो वए ५० साधु साधुमालपेदित्याह-नाणेति-एवंविधं संयतं साधुमालपेत्, किंभूतं संयत ! ज्ञानदर्शनसम्पन्नं, ज्ञानदर्शनाभ्यां सम्पूर्ण समृद्ध, पुनः किंभूतं संयतं ? संयमे सप्तदशभेदे च पुनस्तपसि द्वादशभेदे रतं यथाशक्ति तत्परम्, एवं पूर्वोक्तगुणसमायुक्तं न तु द्रव्यलिङ्गधारिणम्. ४९. देवाणमिति-किश्च साधुरिति नो वदेत्, इतीति किं ? अमुकानां देवानां जयो भवतु वा मा भवत्विति नो वदेत्, कथम् ? अधिकरणतत्स्वाम्यादिद्वेषप्रसङ्गात्, क सति ? देवानां देवासुराणां मनुजानां च नरेन्द्रादीनां, ॥६९॥ For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy