________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिरश्चां च महिषादीनां विग्रह सङ्ग्रामे सति. ५०. वाओ इति.-पुनः किश्च धर्मादिनाभिभूतो यतिरेवं नो वदेत्, अधिकरणादिदोषप्रसङ्गात्, वातादिषु सत्सु सत्वपीडाप्राप्ते, तद्वचनतस्तथाभवने प्यार्तध्यानभावादित्येवं नो वदेत्, तकिं ! वातो मलयमारुतादिः, वृष्टं वा वर्षणं, शीतोष्णं प्रतीतं, क्षेमं राजविवरशून्यं, पुनधातं सुभिक्ष, शिवमिति वा उपसर्गरहितं कदा नु भवेयुरेतानि वातादीनि, मा वा भवेयुरिति. ५१. किं नो वदेदित्याह-तहेवेति-साधुस्तथैव मेघ वा नभो वाकाशं |
वाओ युटुं च सीउन्हं खेमं धायं सिवंति वा । कया ण हुज्ज एआणि मा वा होउ ति नो वए ५१. तहेव मेहं व नहं व माणवं न देवदेव त्ति गिरं
वइज्जा । समुच्छिए उन्नए वा पओए वइज वा वुट्ट बलाहय त्ति ५२. मानव वाश्रित्य नो देवदेव इति गिरं वदेत, मेघमुन्नतं दृष्वोत्रतो देव इति नो वेदत्, एवं नभ आकाशं मानवं राजानं दृष्टा देव इति नो वदेत्, कथं ! मिथ्यालाघवादिप्रसङ्गात्, कथं तर्हि वदेदित्याह-मेघमुन्नतं वीक्ष्य संमूच्छित उन्नतो वा
१ दृष्ट्वेति क. पु.॥
For Private and Personal Use Only