SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्य०७ दश० दीपि० पयोद इति वदेत्, अथवा वृष्टो बलाहक इति वेदत्, ५२. पुनराकाशमाश्रित्याह-अंतलिक्खोत-साधुरिह नभोन्तरिक्षमिति ब्रूयात, गुह्यानुचरितमिति वा, सुरसेवितमित्यर्थः, एवं किल मेघोऽपि तदुभयशब्दवाच्य एव, तथा ऋद्धिमन्तं सम्पदा सहितं नरं दृष्ट्वा, किमित्याह-ऋद्धिमन्तमिति ऋद्धिमानयमित्येवमालपत्, कथं व्यवहारतो मृषावादादिपरिहारार्थम्. ५३. तहेवेतिपुनः किंच मानवः पुमान् साधुर्हसन्नप्येवं गिरं न वदेत, कस्मात् ? प्रभूतकर्महेतुत्वात्, एवं कामित्याह-तथैव पूर्वोक्तप्रकारेण | अंतलिक्खत्ति णं बूआ गुज्झाणुचरिअत्ति अ। रिद्धिमंतं नरं दिस्स रिद्धिमंतं ति आलवे ५३. तहेव सावजणुमोअणी गिरा ओहारिणी जा य परोवघाइणी। से कोह लोह भय हास माणवो न हासमाणो वि गिरं वइजा ५४. सुवक्कसद्धिं समुपेहिआ मुणी गिरं च दुहं परिवजए सया । मिअं अदुहे अणुवीइ भासए सयाणवजे लहई पसंसर्ण ५५. मुष्टु हतो ग्राम इति सावद्यानुमोदिनी गीर्वाणी भाषा, तां नो वदेत्, तथेत्यमेवेत्यसंशयकारिण्यवधारिणी भाषा, तामपि Neनो वदेत्, पुनर्या च परोपघातिनी, यथा मांसं न दोषाय, से इति तामेवभूतामपि नो वदेत्, कस्मान्मानव एवंभूतां सपापा भाषां वदतीत्याह-क्रोधादा लोभादा भयादा, उपलक्षणत्वात्प्रमादादेा. ५४. अथ वचनशुद्धिफलमाह-सुवक्केति-मुनिदृष्टी | । ॥ ७०॥ For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy