________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्य०७
दश० दीपि०
पयोद इति वदेत्, अथवा वृष्टो बलाहक इति वेदत्, ५२. पुनराकाशमाश्रित्याह-अंतलिक्खोत-साधुरिह नभोन्तरिक्षमिति ब्रूयात, गुह्यानुचरितमिति वा, सुरसेवितमित्यर्थः, एवं किल मेघोऽपि तदुभयशब्दवाच्य एव, तथा ऋद्धिमन्तं सम्पदा सहितं नरं दृष्ट्वा, किमित्याह-ऋद्धिमन्तमिति ऋद्धिमानयमित्येवमालपत्, कथं व्यवहारतो मृषावादादिपरिहारार्थम्. ५३. तहेवेतिपुनः किंच मानवः पुमान् साधुर्हसन्नप्येवं गिरं न वदेत, कस्मात् ? प्रभूतकर्महेतुत्वात्, एवं कामित्याह-तथैव पूर्वोक्तप्रकारेण | अंतलिक्खत्ति णं बूआ गुज्झाणुचरिअत्ति अ। रिद्धिमंतं नरं दिस्स रिद्धिमंतं ति आलवे ५३.
तहेव सावजणुमोअणी गिरा ओहारिणी जा य परोवघाइणी। से कोह लोह भय हास माणवो न हासमाणो वि गिरं वइजा ५४.
सुवक्कसद्धिं समुपेहिआ मुणी गिरं च दुहं परिवजए सया ।
मिअं अदुहे अणुवीइ भासए सयाणवजे लहई पसंसर्ण ५५. मुष्टु हतो ग्राम इति सावद्यानुमोदिनी गीर्वाणी भाषा, तां नो वदेत्, तथेत्यमेवेत्यसंशयकारिण्यवधारिणी भाषा, तामपि Neनो वदेत्, पुनर्या च परोपघातिनी, यथा मांसं न दोषाय, से इति तामेवभूतामपि नो वदेत्, कस्मान्मानव एवंभूतां सपापा
भाषां वदतीत्याह-क्रोधादा लोभादा भयादा, उपलक्षणत्वात्प्रमादादेा. ५४. अथ वचनशुद्धिफलमाह-सुवक्केति-मुनिदृष्टी |
।
॥ ७०॥
For Private and Personal Use Only