________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निक
अध्य०७
दीपि०
दश० तु उपाश्रयगतेनापि तेन गुरुणा वचनदोषगुणाभिज्ञेन निरवद्यवचनेन कथयितव्यमित्येतदुच्यते-उक्तं च-"सावजणवजाणं
वयणाणं जो न याणइ विसेसं । वोत्तुंपि तस्स न खमं किमङ्ग पुण देसणं काउं १.” इत्यनेन सम्बन्धेनायातमिदमध्ययनं. तव सूत्रं, प्रज्ञावान् बुद्धिमान् साधुाभ्यां सत्यासत्यामृषाभ्यां भाषाभ्यां विनयं शुद्धप्रयोगं शिक्षेत जानीयात्, तुरवधारणे, | दाभ्यामेवाभ्यां तत्र विनय इति कोऽर्थः ? विनीयतेऽनेन कर्म इति विनयस्तं विनयं, पुनढे असत्यासत्यामृषे न भाषेत सर्वशः सर्वेः प्रकारैः ? किं कृत्वा ? चतसृणां भाषाणां सत्यादीनां परिसंख्याय सर्वैः प्रकारात्वा, किं ? स्वरूपमिति शेषः खलु-IN शब्दोऽवधारणार्थे, भाषाचतुष्टयमेवास्ति, नान्या भाषा वर्तते. १. विनयमेवाह-जति-प्रज्ञावान् बुद्धिमान साधुस्तां भाषां न
जा अ सच्चा अवत्तव्वा सच्चामोसा अ जा मुसा । जा अ बुद्धेहिं नाइन्ना न तंभासिज पन्नवं २.
असच्चमोसं सच्चं च अणवजमकक्कसं । समुप्पेहमसंदिढ गिरं भासिज पन्नवं ३. |भाषेत, न इत्थंभूतां वाचमुदाहरेत्, तो कामित्याह-या च सत्या भाषा सा यदार्थतत्त्वमगीकृत्यावक्तव्या सावद्यत्वेनानुच्चार-1 पणीया, यथा अमुत्र स्थिता पल्लाति कौशिकनामतापसभाषावत, "तत्सत्यमपि न ब्रूयात्परपीडाकरं वचः । तत्सत्यस्य प्रसापदेन कोशिको नरकं गतः १." या च सत्यामृषा साप्यवक्तव्या न वक्तव्या, यथा 'दश दारका जाताः, मृषा च भाषा संवैव
न वक्तव्या, या च भाषा बुट्टैस्तीर्थकरैर्गणधरैश्च नाचीर्णा, असत्यामृषा आमन्त्रण्याज्ञापन्यादिलक्षणा अविधिपूर्वकं खरादिना प्रकारेण तामपि न भाषेत, इति गाथार्थः २. यथाभूता च भाषा न वाच्या सोक्ता, अथ यथाभूता वाच्या तामाह-असच्चेति
॥६१॥
For Private and Personal Use Only