________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्य०९.
दश
दीपि०
उ०२
n८९॥
इति, एवं नारकान् विना व्यवहारतो येषु स्थानेषु सुखदुःखसम्भवस्तेषु विनयस्याविनयस्य च फलं कथितम्.११.अथ विशेषतो पालोकोत्तरं विनयफलमाह-ज इति-ये सुशिष्या आचार्याणामुपाध्यायानां च शुश्रूषावचनकराः पूजाप्रधानं यद्वचनं तस्य करणे
तत्परा भवन्ति, तेषां पुण्यवर्ता शिक्षा ग्रहणासेवनारूपा भावार्थरूपाः प्रवर्धन्ते वृद्धिं यान्ति, दृष्टान्तमाह-जलसिक्ता यथा पादपा वृक्षाः. १२. एवं मनस्यानीय साधुभिर्विनयः कार्य इत्याह-अप्पणद्वेति-ये गृहिणोऽसंयता इहलोकस्य कारणमिहलोकनि.
जे आयरियउवज्झायाणं सुस्सूसावयणंकरे । तेसिं सिक्खा :पवन्ति जलसित्ता इव पायवा १२. || अप्पणट्टा परट्टा वा सिप्पा णेउणिआणि अ । गिहिणो उवभोगहा इहलोगस्स कारणा(कारण) १३.|
जेण बंध वह घोरं परिआवं च दारुणं । सिक्समाणा निअच्छन्ति जुत्ता ते ललिइंदिआ १४. मित्तमिति, उपभोगार्थमन्नपानादिभोगाय, शिक्षन्त इति शेषः. किमर्थम आत्मार्थमात्मनिमित्तम्, अनेन ममाजीविका भविष्य-पथ तीत्येवं, परार्थ वा परनिमित्तं वा पुत्रमहमेतद्ग्राहयिष्यामीत्येवं शिल्पानि कुम्भकारक्रियादीनि, नैपुण्यानि च लेखादिकलालक्ष- णानि. १३.जेणेति-येन शिल्पादिना शिक्ष्यमाणेन बन्धं निगडादिभिर्वधं कशादिभिः, घोरं रौद्रं परितापं च दारुणमेतजनितं निर्भर्त्सनादिवचनं शिक्षमाणा गुरोः सकाशान्नियच्छन्ति प्राप्नुवन्ति, युक्ता इति नियुक्ताः शिल्पादिग्रहणे ते ललितेन्द्रिया ली
८९॥
For Private and Personal Use Only