________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
लागंभश्वरों राजपुत्रादयः. १५. तेवीति-तोपि पुरुषाः शिक्षमाणस्तमित्वरमपि गुरुं बन्धादिकारकमपि पूजयन्ति सामान्यतो मधुरवचनाभिनन्दनेन, किमर्थं तस्य शिल्पस्य कारणात्, तन्निमित्तमिति भावः। पुनस्तं गुरुं ते सत्कारपन्ति वस्त्रादिना, पुनस्तं गुरुं नमस्यन्ति अंञ्जलिपग्रहणादिना, किम्भूतास्ते ? तुष्टा इति, अमुत इदमघाप्यत इति तुष्टाः, पुनः किम्भूतास्ते?निर्देशवर्तिन आज्ञाकारिण इति. १५. किमिति-यदि तावदेतेऽपि तं गुरुं पूजयन्ति, तदा यः साधुर्मोक्षवाच्छकस्तेन तु गुरवो विशेषतः
ते वितं गरु पअंति तस्स सिप्पस्स कारणा । सकारन्ति नमसंति तट्टा निदेसवत्तिणो १५. किं पुणं जे सुअग्गाही अणंतहिअकामए । आयरिआ जं वए भिक्खू तम्हा तं नाइवत्तए १६.
नीअं सिजं गइ ठाणं नीअंच आसणाणि अ । नीअंच पाए वंदिज्जा नीअंकुजा अ अंजलिं १७.IN पूजनीया इत्याह, किं पुनः ? यः साधुः श्रुतग्राही परमपुरुषप्रणीतस्यागमस्य ग्रहणेऽभिलाषी. पुनर्योऽनन्तहितकामुकः, मोक्षं यः कामयत इत्यभिप्रायः, तेन तु गुरवः सुतरां पूजनीया इति. यतश्चैवमत आचार्या यत्किमपि वदन्ति तथा तथानेकप्रकारम्, भिक्षुः साधुस्तस्मात्तदाचार्यवचनं नातिवर्तयेाक्तत्वात्सर्वमेव सम्पादयदिति. १६. अथ विनयस्योपायमाह-नीअ-I.le मिति-साधुगुरोः सकाशाच्छय्यां संस्तारकलक्षणां नीचां कुर्यादित्युक्तिः, एवं साधुराचार्यगतेः सकाशात्स्वकीयां गतिं नीचा
For Private and Personal Use Only