SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भर्भावसम्यग्दर्शनी, पुनः सदा मूढः सदाविप्लुतः सन्नेवं मन्यते, अस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेष्वपि, तथा तपश्चास्त्येव || बाह्याभ्यन्तरकर्ममलापनयने पानीयसदृशं. तथा संयमश्च नवकर्मानुपादानरूपः. इत्थं च दृढभावो यस्तपसा धुनोति पुराणं पापं भावसारया प्रवृत्त्या, पुनर्यो मनोवचनकायेषु संवृतः, कोऽर्थः ? तिसृभिर्गुप्तिभिर्गुप्तः, स भिक्षुः.७, तहेति-किश्च तथैव पूर्व||साधुवत्, अशनं पानकं च पूर्वोक्तस्वरूपं, तथा विविधमनेकप्रकारं खाद्यं स्वाद्यं च पूर्वोक्तस्वरूपमेव, लल्वा प्राप्य, किमित्याह तहेव असणं पाणगं वा विविहं खाइमसाइमं लभित्ता। होही अहो सुए परे वा तं न निहे न निहावए जे स भिक्खू ८. तहेव असणं पाणगं वा विविहं खाइमसाइमं लभित्ता। छंदिअ साहम्मिआण भुंजे भुच्चा सज्झायरए जे स भिक्खू ९, भविष्यत्यर्थःप्रयोजनमननीत श्वः परश्वो वेति तदशनादि न निधत्ते न स्थापयति स्वयं, तथा न निधापयति न स्थापयत्यन्यैः तथा स्थापयन्तमन्यं नानुजानाति यः सर्वथा सन्निधिपरित्यागवान् स भिक्षु:. ८. तहेवेति--किञ्च तथैव यः साधुरशनं पानं च विविधं खाद्यं स्वाद्यञ्च लब्ध्वेत्यादि व्याख्या पूर्ववत्. लब्ध्वा किमित्याह-छन्दित्वा निमव्य समानधार्मिकान, भुक्ते स्वा For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy