________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ.
दश दीपि
॥१०॥
अत्तसमे मानावर जे स भिक्ष्य
णे।
रोएइति--यः साधुः षडपि पृथिव्यादिजीवनिकायानात्मसमान् मन्यते, किं कृत्वा ! ज्ञातपुत्रवचनं रोचयित्वा, ज्ञातपुत्रो Ke महावीरदेवस्तस्य वचनं विधिग्रहणासेवनाभ्यां प्रियं कृत्वा, पुनर्यः पञ्चापि महाव्रतानि स्पृशति सेवते, पुनर्यः पञ्चाश्रवसंवृतो भवेत्, स भिक्षुः. ५. चत्तारीति-किञ्च यः साधुश्चतुरः क्रोधादीन् कषायान् सदा सर्वकालं वमति त्यजति, पुनर्यों ध्रुवयोगी
रोइअ नायपुत्तवयणे अत्तसमे मन्निज छप्पि काए । पंच य फासे महव्वयाइं पंचासवंसंवरे जे स भिक्खू ५. चत्तारि वमे सया कसाए धुवजोगी हविज बुद्धवयणे । अहणे निजायरूवरयए गिहिजोगं परिवजए जे स भिक्खू ६. सम्मदिट्टी सया अमूढे अत्थि हु नाणे तवे संजमे अ।
तवसा धुणइ पुराणपावगं मणवयकायसुसंवुडे जे स भिक्खू ७. भवति, उचितनित्ययोगवान् स्यात्, केन ? बुद्धवचनेन तीर्थकरवचनेन करणभूतेन, तृतीयार्थे सप्तम्यत्र, किम्भूतः साधुः || अधनश्चतुष्पदादिरहितः, पुनः किम्भूतः साधुः ? निर्जातरूपरजतः, निर्गतर रूप्य इति भावः, पुनयों गृहियोगं मूर्छया गृहस्थसम्बन्ध परिवर्जयति, सर्वेः प्रकारैः परित्यजति यः स भिक्षुः. ६. पुनराह-समदिट्ठीति-न्यः साधुः सम्यग्दृष्टि
॥१०॥
For Private and Personal Use Only