SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | एव भिक्षुरुच्यते, नान्य इति ज्ञापनार्थ, ततो न दोषः २. अनिलेणेति - तथा योऽनिलेन वायुना वायुहेतुना चेलकर्णादिनात्मादि न स्वयं वीजयति, नापि परैवजयति, तथा हरितानि बालतृणादीनि यः स्वयं न छिनत्ति, न च परैश्छेदयति तथा यो बीजानि हरितफलरूपाणि ब्रीद्यादीनि सदा सर्वकालं विवर्जयेत्सङ्घट्टनादिक्रियया, तथा यः सचित्तं नाहारयति कदाचिदपि सबले कारणेऽपि स भिक्षुः ३. अथौदेशिकादिपरिहारेण सस्थावरपरिहारमाह-- वहणमिति -- यस्मात्कृतौअनिलेण न वीए न वीयावए हरियाणि न छिंदे न छिंदावए । बीआणि सया विवज्जयंतो सच्चित्तं नाहारए जे स भिक्खू ३. वहणं तस्थावराण होइ पुढवीतणकट्टनिस्सिआणं । तम्हा उद्देसिअं न भुंजे नो वि पए न पयावए जे स भिक्खू ४. Acharya Shri Kailassagarsuri Gyanmandir देशिकादौ सस्थावराणां वसानां द्वीन्द्रियादीनां स्थावराणां च पृथिव्यादीनां जीवानां वधनं हननं भवति, किंविशेष्टानां सस्थावराणां ? पृथिवीतृणकाष्ठनिःसृतानां तथा समारम्भात् यस्मादेवं तस्मात्कारणादौदेशिकं कृतादि, अन्यच्च सावधं यो न भुङ्क्ते, न केवलमेतत्किन्तु यः स्वयं न पचति, नाप्यन्यैः पाचयति, नाप्यन्यं पाचयन्तं समनुजानाति स भिक्षुः ४. For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy