SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दश अध्य.१० दीपि ॥१०॥ त्मतुल्यत्वाद्वात्सल्यसिद्धेः, भुक्त्वा च स्वाध्यायरतश्च भवेत्, चशब्दाच्छेषानुष्ठानपरश्च स्यात्, स भिक्षुः. ९. अथ भिक्षुलक्षणाअधिकार एवाह--नेति-यः साधुग्रहिकी कलहप्रतिबद्धां कथां न कथयति, पुनर्यः सद्वादकथादिष्वपि न कुप्यति परस्य, अपि तु यो निभृतेन्द्रियोऽनुद्धतेन्द्रियो भवेत्, पुनर्यः प्रशान्तो रागादिरहित एवास्ते, तथा संयमे पूर्वोक्तस्वरूपे ध्रुवं सर्वकालं योगेन कायवामनकर्मलक्षणेन युक्तः प्रतिभेदमौचित्येन प्रवृत्तः, तथा य उपशान्तोऽनाकुलः कायचापलादिरहितः, पुनर्यो विहेठको न य वुग्गहिअं कहं कहिजा न य कुप्पे निहुइंदिए पसंते। संजमधुवजोगजुत्ते उवसंते उवहेडए जे स भिक्खू १०. जो सहइ हु गामकंटए अक्कोसपहारतजणाओ अ। भयभेरवसदसप्पहासे समसुहदुक्खसहे अ जे स भिक्खू ११. Halन क्वचिदुचितेनादरवान्, न क्रोधादीनां विश्लेषक इत्यन्ये, इत्थम्भूतः स भिक्षुः १०. ज इति-किञ्च यः साधुः सम्यग्ग्रामक-10 |ण्टकान् सहते, ग्रामा इन्द्रियाणि, तेषां दुःखहेतवः कण्टकास्तान, स्वरूपत एवाह-आक्रोशान् प्रहारांस्तजनांश्चति, तत्र आक्रोशा जकारादिभिः, प्रहाराः कशादिभिः, तर्जना असूयादिभिः, तथा भैरवभया अत्यन्तरौद्रभयजनकाः शब्दाः सपहासा यस्मिन् ॥१०॥ For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy