SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतीति न वदेत्, इतीति किम् ? अयं स्थूलोऽत्यन्तमांसलो मनुष्यादिः, तथायं प्रमेदुरः प्रकर्षण मेदासम्पन्नः. तथायं वध्यो। |मारणीयः. अयं पाक्यः पाकमायोग्यः, केचिद्वदन्ति-पाक्यः कालप्राप्त इत्येवं वचनं न वदेत्, कथम् ? अमीतिव्यापत्त्याशङ्कादिदोषप्रसङ्गात्. २२ कारणे तूत्पन्न एवं वदेदित्याह-परीति । साधुः स्थूलं मनुष्यादिकं प्रतीति वदेत, इतीति किम् ? अयं परिवूढो बलोपेतः, अयमुपचितः, अयं सञ्जातः, अयं प्रीणितः अयं महाकाय इति ब्रूयादालपेत्. २३ पुनः कीदृशी भाषां न| परिबूढत्ति णं बुआ बआ उवचिआत्त अ। संजाए पीणिए वा वि महाकायत्ति आलवे २३. तहेव गाओ दुज्झाओ दम्मा गोरहगत्ति अ। वाहिमा रहजोगित्ति नेवं भासिज्ज पन्नवं २४. जुवं गवित्ति णं बूआ घेणुं रसदयत्ति अ । रहस्से महल्लए वा वि वए संवहणित्ति अ २५. विदेदित्याह-तहेवेति-प्रज्ञावान् साधुवं भाषा भाषेत, एवं किमित्याह-एता गावो दोह्या दोहार्हाः, आसां गवां दोहनसमयो! वर्तत इत्यर्थः, एते गोरथका कल्होडका दम्याः, तथैते वाह्याः सामान्येन ये केचित्तानाश्रित्य रथयोग्याः, कुतो न भाषेत ? उच्यते-अधिकरणलाघवादिदोषा भवन्ति, २४ प्रयोजने तु कचिदेवं भाषेत इत्याह--जुवमिति । साधुर्युवा गौरिति दम्योगौर्युवा इति ब्रूयात्, धेनुं गां रसदा इति ब्रूयात, रसदा गौरिति, तथा द्वस्वं महल्लकं वापि गोरथकं ह्रस्वं वाह्यं महल्लकं वदेत् | For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy