________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देश०
अध्य०७.
दीपि०
संवहनमिति च रथयोग्य संवहनं धुर्य वदेत् २५. पुनः कीदृशी भाषां साधुन वदेदित्याह-तहेवेति । प्रज्ञावान साधुरेवं भाषां न भाषेत, किं कृत्वा ? तथैव पूर्ववदुद्यानं जलक्रीडास्थानं गत्वा, तथा पर्वतान् प्रतीतान, तथा वनानि च, तत्र वृक्षान महतो महाप्रमाणानुत्प्रेक्ष्य दृष्ट्वा. २६ एवं किं न भाषेतेत्याह--अलमिति । एते वृक्षाः प्रासादस्तम्भाना, तथा परिघार्गला-| नावां तत्र नगरद्वारे परिषः, गोपाटादिष्वर्गला, नौस्तु प्रसिद्धा, आसामलमेते: वृक्षाः, तथोदकद्रोणीना, उदकद्रोण्योरघट्टज
तहेव गंतुमुज्जाणं पव्वयाणि वणाणि अ। रुक्खा महल्ल पेहाए नेवं भासिज्ज पन्नवं २६. अलं पासायखंभाणं तोरणाणि गिहाणि अ। फलिहग्गलनावाणं अलं उदगदोणिणं २७. पीढए चंगबेरे अ नंगले मइयं सिआ। जंतलही व नाभी वा गंडिआ व अलं सिआ २८.
आसणं सयणं जाणं हुज्जा वा किंचुवस्तए। भूओवधाइणि भास नेवं भासिज पन्नवं २९. लधारिकाः, एतेषां प्रासादस्तम्भादीनामेते वृक्षा योग्या इति साधुन वदेत् २७. पुनराह-पीढए इति । पीठकायालमेते वृक्षाः, अत्र पीठकादिशब्देषु सर्वत्र चतुर्थ्यर्थे प्रथमास्ति, परमर्थस्तु चतुर्यैव कार्यः, तथा च चङ्गबेरं काष्ठपात्री, तस्मै अलं, तथा-1
लागलं हलं तस्मै, तथा महिकाय, महिकमुप्तबीजाच्छादनं, तथा यन्त्रयष्टयै वा, तथा नाभये वा, नाभिः शकटरथाङ्गं, गण्डिhal काय वा, गण्डिका सुवर्णकाराधिकरणस्थापनी, एते वृक्षा अलं समर्था एवं भाषां साधुन भाषेत. २८. पुनराह आसणमिति ।
॥६५॥
For Private and Personal Use Only