________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्य०७.
दश दीपि०
वदेत्, इतीति किं ? आर्यक: प्रार्यकश्चापि, वप्पचुलकपितति च, तथा मातुल भागिनेयेति, पुत्र नप्ता इति च, इह भावार्थः
स्त्रियामिव द्रष्टव्यः, नवरं चुल्लवप्पः पितृव्योऽभिधीयते. १८. हेभविति-किश्च हे अन्न ! हे भट्ट ! हे स्वामिन् ! हे होलाहे गोल! Neहे वसुलेति साधुः पुरुषं नैवमालपेदिति. १९. यदि नैवमालपेत्तर्हि कथमालपेदित्याह-नामेति । व्याख्या पूर्ववत्, नवरं पुरुषा भिलापेनार्थयोजना कार्या. २०. उक्तः पुरुषमप्याश्रित्यालपनप्रतिषेधो विधिश्च, अथ (अधुना) पञ्चेन्द्रियतिर्यक्सम्बन्धिनं
हेभो हलित्ति अन्नित्ति भट्टे सामिअ गोमिअ । होल गोल वसुलि त्ति पुरिसं नेवमालवे १९. नामधिजेण जं बूआ पुरिसगुत्तेण वा पुणो । जहारिहमाभागज्झ आलविज लविज वा २०. पंचिंदिआण पाणाणं एस इत्थी अयं पुमं । जाव णं न विजाणिज्जा ताव जाइ त्ति आलवे २१.
तहेव माणुसं पसुं पक्खि वा वि सरीसवं । थूले पमेइले वज्झे पायमित्तिं अ नो वए २२. वचनविधिमाह-पश्चिन्दीति । पञ्चेन्द्रियाणां प्राणिनां गवादीनां क्वचिद् दूरदेशे स्थितानामेषा स्त्री गौरयं पुमान् बलीवर्दः, यावदेतद्विशेषेण न विजानीयात्तावन्मार्ग प्रभादौ प्रयोजने समुत्पन्ने सति जाति निमित्तमाश्रित्यालपेत्, अस्मानोरूपजातात्कियद्-|| दूरेणेत्येवमादि, अन्यथा लिङ्गव्यत्ययसम्भवान्मृषावादस्योत्पत्तिः स्यात्, बालगोपालादीनामपि विपरिणाम इत्येवमादयो दोषा भवन्ति २१. तहेवेति-किञ्च साधुस्तथैवोक्तपूर्व मनुष्यमार्यादिकं पशुमनादिकं पक्षिणं वापि इंसादिकं सरीसृपमजगरादिकं
For Private and Personal Use Only