SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Nadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्य. दश दीपि. 11 ७७॥ उपपादयक्रियया सम्पादयेत्. ३३. पुनराह-अधुवमिति-साधुभाँगेभ्यः कर्मबन्धस्य हेतुभ्यो निवर्तेत, किं कृत्वा ? जीवित- मध्रुवमनित्यं मरणासन्नं ज्ञात्वा, पुनः किं कृत्वा ? सिद्धिमार्ग सम्यग्दर्शनचारित्रलक्षणं विज्ञाय, तथा अध्रुवमप्यायुः परिमितं संवत्सरशतादिमानेन विज्ञायात्मनो निवत्तेत भोगेभ्य इत्यर्थः. ३४. उपदेशाधिकारे प्रक्रान्त इदमेव समर्थयन्नाह-बलमितिसाधुरात्मानं नियोजयेत्, किं कृत्वा ? बलं मानसं स्थाम शारीरं प्रेक्ष्य विचार्य, पुनः श्रद्वामारोग्यमात्मनः पुनः क्षेत्र कालं | अधुवं जीविअं नच्चा सिद्धिमग्गं विआणिआ। विणिअट्टिज भोगेसु आउ परिमिअप्पणो ३४. बलं थामं च पेहाए सद्धामारुग्गमप्पणो । खित्तं कालं च विन्नाय तहप्पाणं निजुजए ३५. जरा जाव न पांडेई वाही जाव न बड़ई। जाविदिआ न हायंति ताव धम्म समायरे ३६. कोहं माणं च माय च लोभं च पाववडणं । वमे चत्तारि दोसे उ इच्छतो हिअमप्पणो ३७. च विज्ञाय. ३५. किं ज्ञात्वात्मानं नियोजयेदित्याह-साधुस्तावन्तं कालं धर्म चारित्रधर्म समाचरेत्, तावन्तं कियन्तं कालमित्याह-यावजरा वयोहानिरूपा न पीडयति, पुनर्यावद्व्याधिः क्रियासामर्थ्यशत्रुर्न वर्धते, पुनर्यावदिन्द्रियाणि क्रियासामर्थ्यस्योपकारीणि श्रोत्रादीनि न हीयन्ते, तावत्, अत्रान्तरे प्रस्ताव इति कृत्वा धर्म समाचरेत्. ३६. अब धर्मस्योपायमाहकोहमिति-साधुः क्रोधं मानं मायां लोभं च पापवर्धनं पापस्य हेतवः, यतश्चैवं तत एतांश्चतुरो दोषान् क्रोधादीन् वमेत्य-1, ७७ For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy