SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Si Kailasagarsur Gyarmandie जेत, किं कुर्वन् ? आत्मनो हितमिच्छन्, एतद्वमने हि सर्वसम्पदिति. ३७. अवमने त्विह लोक एव कष्टमाह-कोह इति-क्रोधः |प्रीतिं प्रणाशयति, क्रोधान्धस्य वचनतः प्रीतेविच्छेददर्शनात, मानो विनयनाशनः, गर्वेण विनयकरणस्यादर्शनात्, माया मिवाणि नाशयति, कौटिल्यवतो मित्रत्यागदर्शनात, लोभः सर्वविनाशनः, परमार्थतस्त्रयाणामपि प्रीत्यादीनां नाशदर्शनात्. ३८. यत एवं ततः किं कर्तव्यमित्याह-उवसमेणेति-साधुः क्रोधमुपशमेन क्षान्तिरूपेण हन्यात्, कथम् ? उदयनिरोधोदय___ कोहो पाइं पणासेई माणो विणयनासणो। माया मित्ताणि नासेइ लोभो सव्वविणासणो ३८. उव समेण हणे कोहं माणं मद्दवया जिणे। मायमजवभावेण लोभं संतोसओ जिणे ३९. कोहो अमाणो अ आणिग्गहीअ माया अ लोभो अ पवट्टमाणा। चत्तारि एए कसिणा कसायासिंचति मूलाई पुणप्भवस्य४०. प्राप्तांफलीकरणेन, एवं मानं मार्दवेनानुत्सिततया जयेत्, उदयनिरोधादिनैव, मायां च ऋजुभावेनाशठतया जयेदुदयनिरोधादिनैव, एवं लोभं सन्तोषतो निस्पृहत्वेन जयेत्, तदुदयनिरोधोदयप्राप्ताफलीकरणेनेति. ३९. क्रोधादीनामेव परलोके कष्टमाह--कोह इति-पते कषायाश्चत्वारोऽपि पुनर्भवस्य पुनर्जन्मवृक्षस्य मूलानि तथाविधकर्मरूपाणि सिञ्चन्ति, अशुभभावजलेनेति शेषः, किम्भूताः कषायाः ? कृत्स्नाः सम्पूर्णाः कृष्णा वा क्लिष्टाः, के कषायाः ? क्रोधश्च, मानश्च, एतौ द्वावनि For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy