________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagersuri Gyanmandir
दशगृहीती उच्छृङ्खलौ, माया च लोभश्च, एतौ द्वौ विवर्धमानौ वृद्धि गच्छन्ती सन्तो. ४०. यतश्चैवमतः कषायनिग्रहार्थमिदं अध्य०८ दीपि कुर्यादित्याह-रायणिएस्विति-साधू रत्नाधिकेषु चिरदीक्षितादिषु विनयमभ्युत्थानादिरूपं प्रयुञ्जीत, पुनर्बुवशीलतामष्टा
दशशीलाङ्गसहस्रपालनरूपां सततं निरन्तरं यथाशक्ति न हापयेत्, पुनः कूर्म इव कच्छपवदालीनप्रलीनगुप्तः, अङ्गान्युपा॥ ७८॥ Kङ्गानि च सम्यक्संयम्येत्यर्थः. पराक्रमेत प्रवतेत तप-संयमे तपःप्रधाने संयम इति. ४१. निद्दमिति-पुनः किञ्च साधुनिंदा च न बहु मन्येत न प्रकामशायी स्यात्; पुनः स साधुः प्रहासमतीवहासरूपं विवर्जयेत्, पुनः परस्परं कथासु राहस्पिंकीषु
रायणिएस विणयं पउंजे धुवसीलयं सययं न हावइज्जा । कुम्मुव्व अल्लीणपलीणगुत्तो परक्कमिज्जा तव संजमंमि ४१. निदं च न बहु मनिज्जा सप्पहासं विवजए । मिहो कहाहिं न रमे सज्झायमि रओ
सया ४२. जोगं च समणधम्ममि मुंजे अनलसो धुवं। जुत्तो अ समणधम्ममि अहं लहइ अणुत्तरं४३. न रमेत, तर्हि किं कुर्यादित्याह-स्वाध्याये वाचनादौ रतः तत्परः स्यात् सदा. ४२. जोगमिति एवं योगं च त्रिविधं मनो वाक्कायव्यापारं श्रमणधर्म शान्तिप्रमुखलक्षणे युञ्जीत, किंभूतः साधुः ? अनलस उत्साहवान, ध्रुवं कालादीनामौचित्येन AAM ७८॥ नित्यं सम्पूर्ण, सर्वत्र प्रधानोपसर्जनभावन वा अनुप्रेक्षाकाले मनोयोगम्, अध्ययनकाले वाग्योगं प्रत्युपेक्षणाकाले काययोगमिति. फलमाह-युक्त एवं व्यापृतः, कुत्र ? श्रमणधर्मे दशविधे लभते अर्थ प्रामोत्यनुत्तरं भावार्थ ज्ञानादिरूपमिति. ४३.
For Private and Personal Use Only