SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पुनरेतदेवाह - इहेति-इह लोके परत्र लोके च हितं कथम् ? इह लोकेऽकुशलप्रवृत्तिदुःखनिरोधेन, परलोके च कुशलानुबन्धत उभयलोक हितमित्यर्थः, येनार्थेन ज्ञानादिना करणभूतेन साधुः सुगतिं पारम्पर्येण सिद्धिमित्यर्थः, गच्छति, अथोपदेशाधिकार उक्तव्यतिकरसाधनस्योपायमाह--बहुश्रुतमागमवृद्धं साधुः पर्युपासीत सेवेत, तं सेवमानश्च साधुः पृच्छेदर्थविनिश्चयमपायरक्षकं कल्याणावहं वा अर्थावितथभावमिति ४४ हत्थमिति पुनः किञ्च मुनिर्गुरोः सकाशे समीपे निषीदेत्. १ इहलोग पारत्तहिअं जेणं गच्छइ सुग्गइं । बहुस्सुअं पज्जुवासिज्जा पुच्छिज्जत्थविणिच्छयं ४४. हत्थं पायं च कार्यं च पणिहाय जिइंदिए । अल्लीणगुत्तो निसिए सगासे गुरुणो मुणी ४५. न पक्खओ न पुरउ नेव किच्चाण पिओ । न य ऊरुं समासिज्ज चिट्टिजा गुरुणंतिए ४६. Acharya Shri Kailassagarsuri Gyanmandir अपुच्छिओ न भासिज्जा भासमाणस्स अंतरा । पिडिमंसं न खाइज्जा मायामासं विवज्जए ४७. कीदृशस्सन आलीनगुप्तईषल्लीन उपयुक्त इत्यर्थः । किं कृत्वा निषीदेत् ? हस्तं च पादं चकायं च प्रणिधाय संयम्य, पुनः किं कृत्वा ? जितेन्द्रियो निभृतो भूत्वा ४५ नेति पुनः किं कार्य ? साधुः कृत्यानामाचार्याणां न पक्षतः पार्श्वतो निषीदेव, एवं न पुरतोऽग्रतः, नापि पृष्ठतो मार्गतः, यथासङ्ख्यमविनय वन्दमानान्तरायादर्शनादिदोषाः प्रभवन्ति, पुनस्तत्र ऊरुं समाश्रित्य ऊरोरुपर्यरुं कृत्वा न तिष्ठेत्, गुरोरन्तिकेऽविनयादिदोषप्रसङ्गात्. ४६. इत्युक्तः कायप्रणिधिः, अथ वाक्यप्रणिधिमाह- अपुच्छि For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy