SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दश दीपि ॥ ७९ ॥ ओ इति-साधुरपृष्टः सन्निष्कारणं न भाषेत, पुनर्भाषमाणस्यान्तरापि न भाषेत. न चेदमित्यं तद्देवमिति. तथा पृष्ठिमांसं परो Lel अध्य०८. ॥ क्षदोपकीर्तनरूपं न खादेन भाषेत, पुनर्मायामृषां मायाप्रधानं मृषावादं विवर्जयेदिति. ४७. अप्पत्तिअमिति-पुनः किश्च साधुरित्थं भूतां भाषां न भाषेत, इत्थं कीदृशीं? प्राकृतशैल्या येनेति यया भाषयाऽप्रीतिरप्रीतिमात्रं भवेत्, तथा आशु शीघ्र कुप्येद्वा परोरोषकार्य दर्शयेत्,सर्वत्र सर्वास्वस्वस्थासु तामीदृशी भाषांन भाषेत,पुनरहितगामिनीमुभयलोकविरुद्धान भाषेत.४८. भाषण स्योपायमाह-दिट्ठमिति-आत्मवान् सचेतनः साधुरीदृशी भाषां निसृजेद् ब्रूयात्, ईदृशीं कीदृशीमित्याह-दृष्टां दृष्टार्थविषयां,पुन अप्पत्तिअंजेण सिआ आसु कुप्पिज वा परो। सव्वसो तं न भासिज्जा भासं अहिअगामिणिं ४८. दिडं मिअं असंदिद्धं पडिपुत्रं विअं जिअं। अयंपिरमणुश्विग्गं भासं निसिर अत्तवं ४९. आयारपन्नत्तिधरं दिट्टिवायमहिजगं । वायविश्खलिअं नच्चा न तं उवहसे मुणी ५०. मितां स्वरूपप्रयोजनाभ्यां स्तोको, पुनरसन्दिग्धां शङ्कारहिता, पुनः प्रतिपूर्णा स्वरादिभिः, व्यक्ता प्रकटां, पुनर्जितां परिचितां, |पुनरजल्पनशीला, न उच्चैनै नीचैर्लनविलमा, पुनरनुदिनां, नोद्वेगकारिणीमेवंभूतां भाषां साधुर्च्यात्. ४९. अथ प्रस्तुतस्योपदेशस्याधिकारेण इदमाह-आयारेति-मुनिस्तमाचारादिधरं नोपहस्त, किम्भूतं तम्! आचारप्रज्ञप्तिधरम्, आचारधरः स्त्रीलिङ्गादी-1 नि जानाति, प्रज्ञप्तिधरस्तान्येव सविशेषणानि,इत्येवंभूतं, पुनःभृितं ? दृष्टिवादमधीयानं प्रकृतिप्रत्ययलोपागमवर्णविकारादि 19 ॥७९॥ For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy