________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
पदम इति-प्रथमे, भदंत हे गुरो! महावते. महच्च तद् व्रतं च महाव्रतं महत्वं चागुवतापेक्षया, तस्मिन् महाव्रते प्राणा-! तिपाताद्विरमणे, प्राणा एकेन्द्रियास्तेषामतिपातः प्राणातिपातो जीवस्य महादुःखोत्पादनं, न तु जीवातिपात एव तस्मादिर-19 मणं नाम सम्यग्ज्ञानश्रद्धानपूर्वकं सर्वथा निवर्तनं भगवता कथितमिति शेषः यतश्चैवमत उपादेयमिति निश्चित्य सर्व हे भदन्त !
पढमे भंते महव्वए पाणाइवायाओ बेरमणं. सव्वं भंते पाणाइवायं पच्चक्खामि. से सहम वा बायरं वा तसं वा थावरं वा नेव सयं पाणे अइवाइज्जा, नेवन्नेहिं पाणे अइवायाविजा, पाणे अइवायंते वि
अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमिन कारवमि, ___ करतं वि (पि) अन्ने न समणुजाणामि, तस्स भंते पडिकमामि निंदामि गरिहामि अप्पाणं
वोसिरामि. पढमे भंते महव्वए उवाहओमि सव्वाओपाणाइवायाओ वेरमणं. १. प्राणातिपातं प्रत्याख्यामीति. सर्व समस्तं, न तु परिस्थूलमेव. हे भदन्त हे गुरो ! प्राणातिपातव्याख्यानं पूर्ववत् प्रत्याख्यामि निषेधयामि. अथ प्राणातिपातं प्रत्याख्यामीत्युक्तं तद्विशेषतो वक्तुमाह-से शब्दो मागधीभाषाप्रसिद्धोऽथशब्दार्थः. तद्यथासक्ष्म वा बादरं वा वसं वा स्थावरं वा. अत्र सूक्ष्मोऽल्पः परिगृह्यते, न तु सूक्ष्मनामकमांदयात्सूक्ष्मः, कथं ! तस्य कायेन
For Private and Personal Use Only