SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दश० दीपि० ॥११७॥ www.kobatirth.org अथ दीपिकोपसंहारः -- अत्र श्रीदर्शवेकालिककारकशय्यंभवसूरंस्तत्पुत्रमनक मुनेश्च सम्बन्धसूचकं दुमपुष्पिकाध्ययनानिर्यु| क्तिगाथादिकं यथा-सेनभवं गणहरं जिणपडिमादंसणेण पीडयुद्धम् । मणगपिअरं दसका —लिअस्स निज्जूहगं वंदे ॥ | मणगं पडुच्च सेनं भवेण निज्जूहिआ दसज्झयणा । वेआलिआइ ठविआ तम्हा दसकालिअं नाम २. तच्छेषसंबंधसूचकं चूलिकाद्वयनिर्युक्तिगाथाद्विकमिदं छहिं मासेहिं अहीअं अज्झयणमीणं तु अज्झमणगेणं । हम्मासा परिआओ अह कालगओ समाहीए ३. आणंदणंसुपायं काही सिजंभवा तहिं थेरा । जसभदस्स य पुच्छा कहणा य विचालणा संघे ४. एतद्गाथाचतुकार्थः श्रीहरिभद्रसूरिविरचितवृत्तेरवसेयः अथात्र किञ्चित्कथानकमुच्यते-- यदा शय्यभवाचार्यः प्रव्रजितस्तदा तस्य गृहिणी गर्भिण्यासीत्. जातश्च तस्याः पुत्रः क्रमेण, नामास्य कृतं मनक इति यदा च सोऽष्टवार्षिको जातस्तदा स मातरं पृच्छति, क मम पिता ? सा भणति तव पिता प्रव्रजितः ततः स पितृसकाशे गंतुमना लब्धवृत्तान्तश्चम्पायां गतः, आचार्येण संज्ञाभूमिं गतेन स दृष्टः तेन च वन्दित आचार्यः, उभयोश्च मिथः प्रेक्षमाणयोः स्नेहो जातः, आचार्यः पृच्छति कस्तव पिता ? स भणति शय्यंभव इति, ततः सूरिणा भणितं किमर्थमत्रातोऽसि ? तेनोक्तं प्रवजिष्यामि, यदि यूयं जानीथ तदा कथयत कास्ति मम पितेति, मूरिणोक्तं स मम मित्रमेकशरीरीभूतः ततः प्रव्रज त्वं मत्पार्श्वे ? प्रतिपन्नं च तेन ततः स प्रमाजितस्तत्रैव सूरिणा, For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चूलि० २ ॥११७॥
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy