SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वश० दीपि० ॥ ५० ॥ www.kobatirth.org चारगोचरं ? सकलं संपूर्ण दुरधिष्ठितं क्षुद्रसत्त्वैर्दुराश्रयमिति. ४. इहानन्तरसूत्रे निर्ग्रन्थानामाचारगोचरस्य यत्कथनं तस्योपन्यासः कृतः, अथ तस्यैवार्थतो गुरुतामाह - नन्नेति - भो राजादयः ! जिनमतादन्यत्र कपिलादिमत ईदृशं यत्पूर्वमुक्तमा| चारगोचरं वस्तु यल्लोके प्राणिलोके परमदुश्वरमत्यन्तदुष्करं वस्तु, विपुलस्थानभाजिनः कोऽर्थः ? विपुलस्थानं, विपुलमोक्षहेतुत्वात्संयमस्थानं, तद्भजते सेवत इत्येवंशीलो विपुलस्थानभाजी, तस्य विपुलस्थानभाजिनः साधोर्न भूतं न भविष्यति. ५. पुनरेतदेव भावयन्नाह - सखड्डेति सक्षुल्लकव्यक्तानां ये गुणा वक्ष्यमाणलक्षणास्तेऽखण्डास्फुटिताः कर्तव्याः कोऽर्थः ९ नन्नत्थ एरिसं वृत्तं जं लोए परमदुच्चरं । बिउलट्ठाणभाइस्स न भूअं न भविस्सइ ५. सखुड्डगविअत्ताणं वाहिआणं च जे गुणा । अखंडफुडिआ कायव्वा तं सुणेह जहा तहा ६. दस अ य द्वाणाई जाई बालो वरज्झइ । तत्थ अन्नयरे ठाणे निग्गंथत्ताउ भस्सइ ७. Acharya Shri Kailassagarsuri Gyanmandir सह क्षुल्लकैर्द्रव्यभाववालयें वर्तन्ते ते सक्षुल्लकाः व्यक्ताश्च द्रव्यभाववृद्धाः तेषां सक्षुल्लकव्यक्तानां सवालवृद्धानामित्यर्थः, किम्भूतानां सक्षु० ? व्याधिमतां चशब्दादव्याधिमतां च, सरोगाणामरोगाणां चेति भावः ? किम्भूता गुणाः ? अखण्डास्फुटिताः, अखण्डा देशविराधनापरित्यागेन, अस्फुटिताश्च सर्वविराधनात्यागेन तत् शृणुत यथा कर्तव्यास्तथेति. ६. ते च गुणा अगुणपरिहारेणाखण्डा अस्कटिताश्च भवन्तीति प्रथममगुणा उच्यन्ते-दसेति-वालोऽज्ञानी यानि दशाष्टौ अष्टादश स्थानान्य For Private and Personal Use Only अध्य० ६. ॥ ५० ॥
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy