________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दश दीपि
अध्य०
TO
॥९१॥
नादिभिहेतुभिः श्लेष्माद्याधिक्यं विज्ञाय तदुचितं सम्पादयेदिति. २०.२१. विवत्तीति-पुनः प्राहाविनीतस्य शिष्यस्य ज्ञानादिगुणानां विपत्तिर्भवति, विनीतस्य च शिष्यस्य ज्ञानादिगुणानां सम्माप्तिर्भवति, यस्यैतद्ज्ञानादिप्राप्त्यप्राप्तिरूपं ज्ञानाद्यधिगच्छति | प्रामोति, भावत उपादेयं ज्ञानादीति २२. अथैतदेव दृढयन्नविनीतस्य फलमाह--जेइति-एवंविधस्य साधोमोक्षो नास्ति, कथं ? सम्यग्दृष्टश्चारित्रवत इत्थंविधसक्लेशस्याभावात्, एवंविधस्य कस्य ? यश्चापि चण्डः प्रबजितोऽपि रोषणः, पुनयों मतिऋद्धिगा
जे आवि चंडे मइइडिगारवे पिसुणे नरे साहसहीणपसणे। । अदिधम्म विणए अकोविए असंविभागी न हु तस्स मुक्खो २३. निदेसवित्ती पुण जे गुरूणं सुअत्थधम्मा विणयंमि कोविआ। तरित्तु ते ओघमिणं दुरुत्तरं खवित्तु कम्मं गइमुत्तमं गय त्ति बेमि २४.
विणयसमाहिअज्झयणे बीओ उद्देसो सम्मत्तो २. ख इति, ऋद्धिगौरवमतिः, ऋद्धिगौरवेभिनिविष्टः पुनर्यः पिशुनः पृष्ठिमांसखादकः, नरो नरव्यञ्जनको न भावनरः, पुनर्यः साहसिकोऽकृत्यकरणपरः, पुनयों हीनगुर्वाज्ञाकरः, पुनयोऽदृष्टधर्मा, सम्यगनुपलब्धश्रुतादिधर्मा, पुनर्विनयकोविदो विनयविषयेऽपण्डितः, पुनर्योऽसंविभागी, यत्र कुत्रापि लाभे न संविभागवान्. य इत्थंभूतस्तस्य न मोक्षः. २३. अथ विनयफलस्य नाम्रा उपसंहरनाह-निदेसेति-एवंविधास्ते साधव उत्तमाःगतिं सिद्धिं गताः, किं कृत्वा ? कर्म निवरशेष समस्तं भवोपना
॥११॥
For Private and Personal Use Only