________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हिनामकं क्षपयित्वा, पुनः किं कृत्वा ! एनमुदाधि प्रत्यक्षोपलभ्यमानं संसारसमुदं दुरुत्तारं तीा, चरमभवं केवलित्वं च माप्येति भावः. ब्रवीमीति पूर्ववत्. २४. इति श्रीदशवकालिके शब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां विनयसमाध्याख्यनवमाध्ययने द्वितीयोदेशः समाप्तः. २. आयरीति-अथ तृतीय आरभ्यते, इह च विनीतः पूज्यो भवेदिति दर्शयन्नाह-य: साधुराचार्य मूत्रार्थप्रदं, तत्स्थानीयं चान्यं ज्येष्ठार्य रत्नाधिकं वा प्रतिजागृयात्, तत्तत्कार्यसंपादनेनोपचरेत्, कः कोमिव ? | |आहितामिाह्मणोऽमिमिव, किं कुर्वाणः साधुः आहितामिाह्मणश्च ? शुश्रूषमाणः, सम्यक्सेवमानः प्रतिजागरमाणश्च, उपाय
अथ तृतीय उद्देशः प्रारभ्यते। आयरिअ अग्गिमिवाहिअग्गी सुस्सूसमाणो पडिजागारज्जा ।
आलोइअं इंगिअमेव नच्चा जो छंदमाराहई स पुज्जो १. माह-पुनर्यः साधुराचार्यादीनामवलोकितं वीक्षितमिङ्गितमेव चान्यथावृत्तिलक्षणं ज्ञात्वा छन्दोऽभिप्रायमाचार्यादीनां विज्ञायाराधयति, कथमाराधयेदित्याह-शीते पतति सति प्रावरणावलोकने तस्यानयनेन, तथेगिते च निष्ठीवनादिलक्षणे जाते सति | शुण्ठ्यादीनामानयनेनैवं कुर्यात्, स इत्थम्भूतः साधुः पूज्यः पूजाहः कल्याणभागिति. १. पुनः प्रक्रान्त एवाधिकार आह-- १ बहुषु पुस्तकेषु कामिवेति स्त्रीलिङ्गविशिष्टः पाठो दृष्टिदोषनिबन्धनो गडरिकाप्रवाहन्यायेन मन्तव्योऽन्यथाऽऽचार्यशश्रूष माणयोःको वा स्त्रीलिङ्गसम्बन्धः ।
For Private and Personal Use Only