________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
आयारेति-यः साधुराचारार्थ ज्ञानादीनामाचाराणां निमित्तं विनयं पूर्वोक्तं प्रयुक्ते करोति, किं कुर्वाणः ? शुश्रूषमाणः श्रोतुदीपि- मिच्छन्, किमयं गुरुर्वक्ष्यत्येवं, ततस्तेन गुरुणोक्ते सति वाक्यमाचार्यादिकथितं परिगृह्य, ततो यथोपदिष्टं, यथा गुरुणोक्तं
तथाभिकाङ्क्षन मायारहितः श्रद्धया कर्तुमिच्छन् सन् विनयं करोति, परं ततोऽन्यथाकरणेन गुरुं नाशातयति न हीलयति, स ॥ ९२॥
आयारमट्ठा विणयं पउंजे सुस्सूसमाणो परिगिज्झ वकं । जहोवइई अभिकंखमाणो गुरुं च नासायई स पुज्जो २. रायणिएस विणयं पउंजे डहरा वि असुअ परिआयजिहा।
नीअत्तणे वट्टइ सच्चवाई उवावयं वक्ककरे स पुज्जो ३. पूज्या. २. रायणीति-पुनः किश्च यः साधू रत्नाधिकेषु भावरत्नैर्ज्ञानादिभिरधिकेषु विनयं पूर्वोक्तं प्रयुक्ते करोति, तथा Kडहरा अपि च ये वयसा श्रुतेन च ज्येष्ठाः, पुनर्ये पर्यायज्येष्ठाश्चिरप्रजिताः, तेषु च यो विनयं प्रयुक्ते, एवं यो नीचत्वे alगुणाधिकान प्रति नीचभावे वर्तते, पुनर्योऽपि सत्यवायविरुद्धवक्ता,तथावपातवान् वन्दनाशीलो निकटवर्ती वा, पुनर्यो वाक्यकरो
For Private and Personal Use Only