SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । आयारेति-यः साधुराचारार्थ ज्ञानादीनामाचाराणां निमित्तं विनयं पूर्वोक्तं प्रयुक्ते करोति, किं कुर्वाणः ? शुश्रूषमाणः श्रोतुदीपि- मिच्छन्, किमयं गुरुर्वक्ष्यत्येवं, ततस्तेन गुरुणोक्ते सति वाक्यमाचार्यादिकथितं परिगृह्य, ततो यथोपदिष्टं, यथा गुरुणोक्तं तथाभिकाङ्क्षन मायारहितः श्रद्धया कर्तुमिच्छन् सन् विनयं करोति, परं ततोऽन्यथाकरणेन गुरुं नाशातयति न हीलयति, स ॥ ९२॥ आयारमट्ठा विणयं पउंजे सुस्सूसमाणो परिगिज्झ वकं । जहोवइई अभिकंखमाणो गुरुं च नासायई स पुज्जो २. रायणिएस विणयं पउंजे डहरा वि असुअ परिआयजिहा। नीअत्तणे वट्टइ सच्चवाई उवावयं वक्ककरे स पुज्जो ३. पूज्या. २. रायणीति-पुनः किश्च यः साधू रत्नाधिकेषु भावरत्नैर्ज्ञानादिभिरधिकेषु विनयं पूर्वोक्तं प्रयुक्ते करोति, तथा Kडहरा अपि च ये वयसा श्रुतेन च ज्येष्ठाः, पुनर्ये पर्यायज्येष्ठाश्चिरप्रजिताः, तेषु च यो विनयं प्रयुक्ते, एवं यो नीचत्वे alगुणाधिकान प्रति नीचभावे वर्तते, पुनर्योऽपि सत्यवायविरुद्धवक्ता,तथावपातवान् वन्दनाशीलो निकटवर्ती वा, पुनर्यो वाक्यकरो For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy