________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
KO पुनरभिहित इत्यर्थः, प्रकरोति निष्पादयति प्रयुङ्क्ते चेति. १९. आलवन्त इति-पुनराचार्यः शिष्यं प्रत्येकवारं वक्ति, अथवा
पुनः पुनर्वक्ति, तदा स शिष्य आत्मन आसने स्थित एव वचनं श्रुत्वा नोत्तरं ददाति, किं करोति ? आत्मन आसनं मुक्का स शिष्यो विनयेन द्वौ हस्तौ सम्मील्योत्तरं ददाति, कथम्भूतः सः ? धीरो बुद्धिमान. एवं च कृतान्यप्यमूनि न शोभनानीत्यत आह-कालमिति-साधुस्तत्तत्पित्तहरादिरूपमशनादि गुरोः सम्प्रतिपादयेदुपानयेत, केन केन ? तेन तेनोपायेन गृहस्थानामा.
* आलवंते लवते वा न निसिजाइ पडिस्सुणे। मुत्तण आसणं धीरो सुस्ससाए पडिस्सणे २०. काल छन्दोवयारं च पडिलेहिता ण हेउहिं । तेण तेण उवाएणं तं तं संपडिबायए २१.
विवत्ती अविणीअस्स संपत्ती विणिअस्स य । जस्से य दुहओ नायं सिक्खं से अभिगच्छइ २२. वर्जनादिना, किं कृत्वा ? कालं शरदादिलक्षणं, छन्दस्तस्येच्छारूपमुपचारमाराधनाप्रकारम, चशब्दादेशादिकम्, एतत्प्रत्युपेक्ष्य ज्ञात्वा, कैः ? हेतुभिर्यथानुरूपैः कारणैः, तथा काले शरदादौ पित्तहरादि भोजनं, शय्या प्रवातनिवातादिरूपा, इच्छानुलोमं वा यद्यस्य हितं रोचते चाराधनाप्रकारोऽनुलोमभाषणग्रन्थाभ्यासवैयावृत्त्यकरणादिः, देशेऽनूपदेशादीनामुचितं निष्ठीव
इयं क्षेपकगाथा बहुषु पुस्तकेषु नोपलभ्यते, परं दीपिकासंवलितमूलपुस्तक उपलब्धा. १ प्राचीनपुस्तकद्वयेऽस्या गाथाया व्याख्यानं विंशतितमः क्रमाश्व दृश्यते ।
For Private and Personal Use Only