________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जाते तेषु स्थानेषु कीटादिरूपं वसं कथञ्चिदापतितं सन्तं संयत एव सत्प्रयत्नेन वा प्रत्युप्रेक्ष्य प्रत्युपेक्ष्य पौनःपुन्येन, सम्यक्प-! मृज्य प्रमृज्य पौनःपुन्येन. सम्यक्किमित्याह-एकान्ते यत्र स्थाने तस्य कीटादेरुपघातो न भवति तत्रापनयेत् परित्यजेत्, परं नैनं सयातमापादयेत्. नैनं वसं सड्यातं परस्परगात्रसंस्पर्शपीडारूपमापादयेत् प्रापयेत्. अनेन कथनेन परितापना-1 दिप्रतिषेध उक्तो ज्ञातव्यः. एकस्य करणस्य ग्रहणेनान्यकारणानुमत्योरपि प्रतिषेधः ६. साम्प्रतमुपदेशमाहअजयमिति-अयतं चरन् यत्नं विना गच्छनिर्यासमितिमुल्लद्ध्य, किमित्याह-प्राणिभूतानि हिनस्ति, प्राणिनो द्वीन्द्रिया
अजयं चरमाणो अ पाणभूयाइं हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअं फलं १. अजयं चिट्ठमाणो अ पाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअं फलं २.
अजयं आसमाणो अ पाणभूयाइं हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअं फलं ३. दयः, भूतानि एकेन्द्रियास्तानि हिनस्ति, प्रमादेनानाभोगेन च व्यापादयति, तानि हिंसन् बनाति पापकं कर्म, अकुशलपरिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि. तत्पापकर्म से तस्यायत्नचारिणो भवति कटुकफलमशुभफलं भवति. मोहादिहेतुत्वेन विपाकदारुणमित्यर्थः १. अजयमिति-एवमयतं तिष्ठन्नूलस्थानेनासमंजसं हस्तपादादिकं विक्षिपन्, शेषं पूर्ववत्. २. अजयमिति-एवमयतमासीनो निषष्णतया अनुपयुक्तः सन्नाकुश्चनादिभावेन, शेष पूर्ववत्, ३.
For Private and Personal Use Only