________________
Shri Mahavir Jain Aradhana Kendra
दश ०
एवमयतं दीप प्रणीतं
॥॥ २० ॥
www.kobatirth.org
स्वपन्न समाहितो दिवसे प्रकामशय्यादिना, शेषं पूर्ववत् ४. - एवमयतं
भुञ्जानो निष्प्रयोजनं ।
शृगालभक्षितादिना शेषं पूर्ववत् ५. अजयमिति - एवमयतं भाषमाणो गृहस्थभाषया निष्ठुरमन्तरभाषा - दिना, शेषं पूर्ववत् ६. अथ शिष्य आह— कहमिति यद्येवं पापकर्मबन्धस्ततः कथं चरेदित्याह -कथं केन प्रकारेण चरेत्
Acharya Shri Kailassagarsuri Gyanmandir
अयं सयमाणो अपाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअं फलं ४. अजय भुंजमाणो अ पाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअं फलं ५. अजयं भासमाणो अ पाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअं फलं ६. कहं चरे कह चिट्टे कहमासे कहं सए । कहं भुंजतो भासतो पावं कम्मं न बंधइ ७. जयं चरे जयं चिट्टे जयमासे जयं सए । जयं भुजंतो भासतो पावं कम्मं न बंधइ ८. कथं तिष्ठेत् कथमासीत कथं स्वपेत्, कथं भुञ्जानोऽन्नं कथं भाषमाणः पापकर्म न बध्नाति ? ७. अत्राचार्य उत्तरमाहजयमिति यतं चरेत् सूत्रस्योपदेशेन ईर्यासमित्यादिसमितः सन् यतं तिष्ठेत्समाहितः सन् हस्तपादादीनां विक्षेपेण
१ स्वप्यादिति साधुः । २ कचिदिदं पदन्नास्ति ।
For Private and Personal Use Only
॥ अध्य० ४.
॥ २० ॥