SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दश ० एवमयतं दीप प्रणीतं ॥॥ २० ॥ www.kobatirth.org स्वपन्न समाहितो दिवसे प्रकामशय्यादिना, शेषं पूर्ववत् ४. - एवमयतं भुञ्जानो निष्प्रयोजनं । शृगालभक्षितादिना शेषं पूर्ववत् ५. अजयमिति - एवमयतं भाषमाणो गृहस्थभाषया निष्ठुरमन्तरभाषा - दिना, शेषं पूर्ववत् ६. अथ शिष्य आह— कहमिति यद्येवं पापकर्मबन्धस्ततः कथं चरेदित्याह -कथं केन प्रकारेण चरेत् Acharya Shri Kailassagarsuri Gyanmandir अयं सयमाणो अपाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअं फलं ४. अजय भुंजमाणो अ पाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअं फलं ५. अजयं भासमाणो अ पाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअं फलं ६. कहं चरे कह चिट्टे कहमासे कहं सए । कहं भुंजतो भासतो पावं कम्मं न बंधइ ७. जयं चरे जयं चिट्टे जयमासे जयं सए । जयं भुजंतो भासतो पावं कम्मं न बंधइ ८. कथं तिष्ठेत् कथमासीत कथं स्वपेत्, कथं भुञ्जानोऽन्नं कथं भाषमाणः पापकर्म न बध्नाति ? ७. अत्राचार्य उत्तरमाहजयमिति यतं चरेत् सूत्रस्योपदेशेन ईर्यासमित्यादिसमितः सन् यतं तिष्ठेत्समाहितः सन् हस्तपादादीनां विक्षेपेण १ स्वप्यादिति साधुः । २ कचिदिदं पदन्नास्ति । For Private and Personal Use Only ॥ अध्य० ४. ॥ २० ॥
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy