SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org । अध्य दीपि० दश एतादृशं वचनं नालपेन्न भाषेत. कीदृशं वचनमोपवातिकमुपातेन निर्धत्तं तत्फलं वा औपवातिकं यथा त्वं चौर इत्यादि अतोऽन्यल्लपेदपीति गम्यते, तथा न च केनचिदुपायेन सूक्ष्मयापि भङ्गया गृहियोगं गृहसम्बन्धं तद्वालग्रहणादिरूपं गृहिव्या-I पारं प्रारम्भरूपं समाचरेत्कुर्यान्न चेति. २१. निट्ठाणमिति--पुन: किश्च साधुनिष्ठानादेलाभमलाभं च न निर्दिशेत्, किमा-1 ॥ ७९ ॥ श्रित्य ? निष्ठानं सर्वगुणैः सहितं रसनिएंटमेतद्विपरीतं कदशनमेतदाश्रित्यायं भद्रकं द्वितीयं पापकमिति वा, किम्भूतः साधुः पृष्टः केनापि कीदृग्लब्धमिति पृष्ठो न निर्दिशेत्, अद्य साधु लब्धमसाधु वा कथं शोभनमिदमशोभनं वेदं नगरम. निद्राणं रसनिज्जूढं भद्दगं पावगंति वा । पुट्ठो वा वि अपुट्टो वा लाभालाभं न निदिसे २२. न य भोअणमि गिद्धो चरे उंछं अयंपिरो । अफासुअं न भुजिज्जा कीअमुद्देसिआहडं २३. __ संनिहिं च न कुग्विजा अणुमायपि संजए । मुहाजीवी असंवद्धे हविज जगनिस्सिए. २४. il२२, पुनः किञ्च-नेति-साधु जने गृद्धः सन् प्रधानवस्तुमाप्तिनिमित्तं धनसमृद्धानां गृहे मुखमङ्गलिकया न चरेत्, अपि तु उञ्छं भावतो (ज्ञाताज्ञातमजल्पनशीलः सन् धर्मलाभमात्रकथकः सन् चरेत्, तवाप्यप्रासुकं सचित्तं ॐ सन्मिश्रादिकं कथञ्चिद् गृहीतमपि न भुञ्जीत, अथवा क्रीतमौद्देशिकमाहृतं प्रासुकमपि न भुञ्जीत. २३. पुनः किञ्च सन्निहितमिति-संयतः साधुः सन्निधिं च प्राइनिरूपितस्वरूपं न कुर्यादणुमावमपि स्तोकमात्रमपि, किम्भूतः संयतः ? मुधा ॥७५. For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy