SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दश० दीपि० ॥ ५१ ॥ www.kobatirth.org लब्धा, किमितीयमेव निपुणा इत्याह--यतोऽस्यामेव महावीरदेशितायां सर्वभूतेषु सर्वभूतविषयः संयमो नान्यत्राद्दिश्य कृतादिभोगविधानादिति. ९. एतदेव स्पष्टयन्नाह - जावन्तीति यतो हि भगवत इयमाज्ञा यावन्तो लोके केचन प्राणिनस्त्रसा दीन्द्रियादयः, अथवा स्थावराः पृथिव्यादयस्तान् जानन् रागाद्यभिभूतो व्यापादनबुद्धया अजानन् वा प्रमादपारतन्त्र्येण साधुस्तान् जीवान् न हन्यात्स्वयं, न चाभिघातयेदन्यैर्न च प्रतोऽप्यन्यान् समनुजानीयादतो निपुणदृष्टेति. १०. नन्वहिंसैव कथं भव्येत्यत आह-सव्व इति तस्मात्कारणान्निर्ग्रन्थाः साधवः प्राणवधं वर्जयन्ति, किंभूतं प्राणवधं ? घोरम रौद्रं दुःखहे जाति लोप पाणा तसा अदुव थावरा । ते जाणमजाणं वा न हणे णो विघायए १०. सव्वे जीवा वि इच्छंति जीविडं न मरिजिउं । तम्हा पाणिवहं घोरं निग्गंथा वज्जयंति णं ११. अपणा परा वा कोहा वा जइ वा भया । हिंसगं न मुसं बूआ नो वि अन्नं वयावर १२. Acharya Shri Kailassagarsuri Gyanmandir तुत्वात् तस्मात्कस्मात् ? यतः सर्वे जीवा अपि सुखितादिभेदभिन्ना जीवितुमिच्छन्ति, न मर्तु कथं ? प्राणवल्लभत्वात्तेषां सर्वेषां णमिति वाक्यालङ्कारे. ११. उक्तः प्रथमस्थानविधिः, अथ द्वितीयस्थानविधिमाह- अप्पेति-साधुर्मृषावचनं न यात् स्वयमात्मना, नापि मृषा अन्यं वादयेत्, एकग्रहणे तज्जातीयग्रहणादिति न्यायेनान्यान् मृषा ब्रुवतो न समनुजानीयात्, किभूतं मृषा ? हिंसकं परपीडाकारि, सर्वमेव किमर्थं न वदेत् ? आत्मार्थमात्मनिमित्तं कथम् ? अग्लान एव, ग्लानोऽहं ममानेन For Private and Personal Use Only अध्य० ६. ॥ ५१ ॥
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy