________________
Shri Mahavir Jain Nadhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूलए इति-पुनर्मूलको लोके प्रतीतः, शृंगवेरमाईकं, इक्षुखंडं च लोकप्रतीतम्, अनिवृतग्रहणं सर्वत्राभिसंबढ्यते, इक्षुखण्डं चापरिणतं द्विपर्वान्तं यद्वर्तते, कन्दो वचकन्दादिः, मूलं च सट्टामूलादि सचित्तं, फलं कर्कटयादि, त्रिपुषादि, बीजं च तिलादि, जिविशिष्टं बीजम् ? आमकं सचित्तम्. ७. सोवच्चले इति-पुनः सौवर्चलं, सैन्धवं पर्वतैकदेशजातं, लवणं च सांभरलवणं, रुमालवणं च खानिलवणं, एतत्सर्वमामकं सचित्तमनाचरितं, सामुदं लवणमेव, पांशुक्षारश्चोपरलवणं, कृष्णलवणं पर्वतैकदे
मूलए सिंगबेरे य इच्छुखंडे अनिव्वुडे । कंदे मूले य सच्चित्ते फले वीए य आमए ७. सोवच्चले सिंधवे लोणे रोमालोणे य आमए । सामुद्दे पंसुखारेय कालालोणे य आमए ८. धूवणेत्ति वमणे य बच्छीकम्मविरेयणे । अंजणे दंतवण्णे य गायाभंगविभूषणे ९.
सव्वमेयमणाइन्नं निग्गंथाण महेसिणं । संजमम्मि य जुत्ताणं लहभूय विहारिणं १०. शजातं, सर्वमामकं ज्ञेयम. ८. धूवणेति-धूपनमात्मवत्रादेः सौगन्ध्यनिमित्तमथवाऽनागतव्याधिनिवृत्तिनिमित्तं धूमपानमित्यन्ये व्याख्यानयंति, वमनं च मदनफलादिना वान्तिः, तथा बस्तिकर्म पुण्ढकेणाधिष्ठाने स्नेहदानं. विरेचनं दन्त्यादिना, तथाञ्जनं रसाञ्जनं. दन्तकाष्ठं च प्रतीतमेव. तथा गात्राभ्यङ्गस्तैलादिना. विभूषणं गात्राणामेव. ९. अथ क्रियासूत्रमाहसव्वमिति-सर्वमेतत्पूवक्तिचतुःपंचाशद्भेदभिन्नमौदेशिकादिकं यदनन्तरमुक्तं तत्सर्वमनाचरितं ज्ञातव्यं. केषामित्याह
For Private and Personal Use Only