________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दीपि
जिनवचनरत आगमे सक्तः, अतिन्तिनो नैकवारं किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता, प्रतिपूर्णः सूत्रादिना, आयत-IN मायतार्थिकः, अत्यन्तं मोक्षार्थी, आचारसमाधिसंवृत इत्याचारे यः समाधिस्तेन स्थगिताश्रवद्वारः स भवति, पुनः किम्भृतः ? दान्त इन्द्रिनाइन्द्रियदमाभ्यां, भावसन्धकः, भावो मोक्षस्तत्सन्धक आत्मनो मोक्षासन्नकारीति. ५. सर्वसमाधिफलमाह-अभिगमे इति असौ साधुरात्मन एव न त्वन्यस्य पदं स्थानं क्षेमं शिवं करोति, किं कृत्वा ? चतुरः समाधीन
अभिगम चउरो समाहिओ सुविसद्धो सुसमाहिअप्पओ। विउलहिअं सुवावंह पुणो कुव्वद अ सोपयखेममप्पणो ६. जाइमरणाओ मुच्चइ इत्थंथं च चएइ सव्वसो। सिद्धे वा हवइसासए देवे वा अप्परए महडिए त्ति बेमि ७.
चउत्थो उद्देसो संमत्तो ८. विणयसमाही णामज्झयणं संमत्तं ९. भिगम्य सम्यग्विज्ञाय, किम्भूतः साधुः ? सुविशुद्धो मनोवाक्कायेन, पुनः सुसमाहितात्मा सप्तदशविधेसंयमे, स एवंभूतः,किम्भूतं neen पदं ? विपुलहितसुखावहं विपुलं विस्तीर्ण हितं तदात्व आयतौ च पथ्यं सुखमावहति प्रापयति यत्तत्तथा. ६. एतदेव स्पष्टयतिजाईति-असौ साधुर्जातिमरणात्संसारान्मुच्यते, पुनः साधुरित्यंस्थं त्यजति, कोऽर्थः ? इदंप्रकारमापन्नमित्थम इत्थं स्थितमि
For Private and Personal Use Only