SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyarmandie अध्य०५. दश दीपि हन्ताणमिति कथनरूपेण कायोत्सर्ग पारयित्वा, पुनः किं कृत्वा ? जिनसंस्तवं लोगस्सुजोयगरे इत्यादिरूपम्,कृत्वा अतो यदि न पूर्व प्रस्थापितस्ततः स्वाध्यायं प्रस्थाप्य मण्डल्युपजीवकस्तं स्वाध्यायमेव कुर्यात, यावदन्ये आगच्छन्ति, यः पुनस्तदन्यः क्षपकादिः सोऽपि प्रस्थाप्य विश्राम्येत्. ९३. पुनः साधुर्विश्रामानन्तरं किं कुर्यादित्याह-वीसेति-साधुर्विश्राम्यन्निदं हितं | कल्याणमापकमर्थं वक्ष्यमाणलक्षणं चिन्तयेत्, केन ? चेतसा परिणतेन मनसा, किंभूतः साधुः ? लाभेन निर्जरादिनार्थोऽ-| स्येति लाभार्थिकः सन, कथमित्याह-यत एवं जानाति यदि मे मम साधवो मयानीतो यः प्रासुकः पिण्डस्तस्य ग्रहणे वीसमंतो इमं चिंते हियम लाभमहिओ। जइमे अणुग्गहं कुज्जा साहू हुज्जामि तारिओ ९४. साहवो तो चिअत्तेणं निमन्तिज जहक्कम । जइ तत्थ केइ इच्छिज्जा तेहिं सद्धिं तु भुंजए ९५. नानुग्रहं प्रसादं कुर्युस्तदाहं तारितो भवसमुद्रात्स्यां भवामि, एवं चिन्तयित्वोचितवेलायां साधुराचार्यमामन्त्रयेत्, यद्याचार्यों ग्रहाति ततो भव्यं, कदाचित्स स्वयं न गृह्णाति तदा तस्य वाच्यं-'हे भगवन् ! देहि केभ्यश्चित् ' इत्युक्ते यदि साधुः किं दातव्यं कस्यापि ददाति तदा सुन्दरम्, अथाचार्यों भणति त्वमेव देहि. ९४ तदा किं कुर्यादित्याह-साहव इति-साधुस्ततो गुणानुज्ञातः सन् यथाक्रम यथारत्नाधिकतया ग्रहणौचित्यापेक्षया बालादिक्रमेणेत्यन्ये वदन्ति,सानिमन्त्रयेत्, केन? चिअत्तेण For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy