SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दझ अध्य० १, दीपि व तद्यथेति-उदाहरणे, पृथिवीकाठिन्यलक्षणा प्रतीता, सैव कायः शरीरं येषां ते पृथिवीकायाः, पृथिवीकाया एव पृथिवीकायिकाः आपो द्रवाः प्रतीता एव, ता एव कायः शरीरं येषां तेऽप्काया अप्काया एव अप्कायिकाः, तेज उष्णस्पर्शलक्षणं प्रतीतं, तदेव कायः शरीरं येषां ते तेजःकायाः तेजाकाया एव तेजाकायिका वायुश्चलनधर्मःप्रतीत एव, स एव कायः शरीरं येषां ते वायुकायाः, वायुकाया एव वायुकायिकाः, वनस्पतिलतादिरूपःप्रतीतः, स एव कायः शरीरं येषां ते वनस्पतिकायास्त एव वनस्पतिका पुढवि चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नच्छ सच्छपरिणएणं. आउ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नच्छ सच्छपारणएणं. तेउ चित्तमंतमक्स्वाया अणेगजीवा पुढोसत्ता अन्नच्छ सच्छपरिणएणं. वाउ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नच्छ सच्छपरिणएणं वणस्सई चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नच्छ सच्छपरिणएणं यिकाः. एवं वसनशीलास्त्रसाः प्रतीता एव, त एव कायाः शरीराणि येषां ते त्रसकाया, सकाया एवं त्रसकायिकाः. इह च| सर्वभूताधारत्वात्पृथिव्याः प्रथमं पृथिवीकायिकानामभिधानं.. विप्रतिपत्तिनिरासार्थ पुनराह- पुढवी चित्तमंतमक्खाया। पृथिवी चित्तं च जीवलक्षणं, तदस्या अस्तीति चित्तवती सजीवेत्यर्थः पाठान्तरं वा--'पुढवी चित्तमत्तमक्खाया, ' अत्र मात्रशब्दः स्तोकवाची, यथा सर्षपत्रिभागमात्र, पृथिवी चित्तमात्रा स्तोकचित्ता इत्यर्थः. तथा च प्रबलमोहोदयात्सर्वजघन्यं | - For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy