SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कर्मभूमिजादयः, सर्वे देवा भवनवास्यादयः, सर्वशब्दोऽत्रान्यसमस्त देवभेदानां सत्त्वख्यापनार्थः सर्व एवैते त्रसाः, न त्वकेन्द्रिया इव साः स्थावराश्चेति. उक्तं च-' पृथिव्यम्बुवनस्पतयः स्थावराः, तेजोवायू द्वीन्द्रियादयश्च त्रसाः ' इति सर्वेऽपि प्राणिनः परमधर्माण इति सर्व एते प्राणिनो द्वीन्द्रियादयः पृथिव्यादयश्च परमधर्माणः परमं सुखं तद्धर्माणो दुःखद्वेषिणः सुखाभिलाषिण इत्यर्थः यतः कारणादेवं ततो दुःखोदयादिपरिहारवाञ्छया एतेषां षण्णां जीवनिकायानां नैव स्वयं दण्डं ऐएसिं छण्हं जीवनिकायाणं नेव संयं दंडं समारंभिज्जा, नेवन्नेहिं दंडं समारंभाविज्जा. दंडं समारंभंतेवि अन्ने न समणुजाणिजा जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि, करंतंवि अन्ने न समणुजाणामि, तस्सभंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि. समारभ इति योगः, षष्ठं जीवनिकायं पूर्ण कर्तुमाह-' एसो खलु छट्टो जीवनिकाओ तसकाओत्ति उच्चइ इच्चेसिं छहूं जीवनिकायाणं नेव सयं दंडं समारंभिज्जा' इत्यादि. एष खलु पूर्व यः कथितः षष्ठो जीवनिकायः, पृथिव्यादिपञ्चकापेक्षया षष्ठत्वमस्य, त्रसकाय इति प्रोच्यते तैः सर्वैरेव तीर्थकरगणधरैरिति. एएसिमिति - एतेषां षण्णां जीवनिकायानामिति, अत्र १ इच्चेसिं इत्यपि पाठः | २ समजाणामि, इति क्वचित्पाठः । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy