SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दश० दीपि० ॥ ११ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथा आगतेः कुतश्चित्वचिद्गतेश्च कुतश्चित्कचिदेव विनाया इति विज्ञातारः नन्वभिकान्तमतिक्रान्ताभ्यामागतिगत्योर्न अध्य०१. | कश्चिद्भेदः तदा किमर्थं भेदेनाभिधानमुच्यते ? विज्ञानविशेषज्ञापनार्थ. किमुक्तं भवति ? य एवं विजानन्ति यथा वयमभित्रमामः प्रतिक्रमामो वा त एवात्र त्रसाः न तु वृतिं प्रत्यभिक्रमणवन्तोऽपि वल्ल्यादय इति. नन्वेवमपि द्वीन्द्रियादीनां त्रसत्वप्रसङ्गः | अभिक्रमणप्रतिक्रमणभावेऽप्येवंविधज्ञानस्याभावान्नैवमेतत् हेतुसंज्ञाऽवगतेर्बुद्धिपूर्वकमिव छायात उष्णमुष्णाद्वा छायां न चैवं वल्ल्यादीनामभिक्रमणेऽप्योघसंज्ञायाः प्रवृत्तेः अथाधिकारागतत्रसभेदानाह - ये च सव्वे इंदिया सव्वे चउरिंदिया सव्वे पंचेदिया सव्वे तिरिक्खजोणिया सव्वे नेरइया, सव्वे प्रतिक्रमणादिभावात्, आसव्वे देवा सव्वे पाणा परमाहम्मिआ. एसो खलु छट्टो जीवनिकाओ तसकाउति पवच्चइ. कीटपतङ्गा इत्यत्र कीटाः कृमयः, एकग्रहणे तज्जातीयानामपि ग्रहणमिति द्वीन्दियाः शङ्खादयोऽपि गृह्यन्ते. पतंङ्गाः शलभा अत्रापि पूर्ववच्चतुरिन्द्रिया भ्रमरादयोऽपि गृह्यन्ते तथा यच्च कुन्थुपिपीलिका इत्यनेन श्रीन्द्रियाः सर्वेऽपि गृह्यन्ते अतएवाह सर्वे द्वान्द्रियाः कृम्यादयः सर्वे त्रीन्द्रिया कुन्थ्वादयः सर्वे चतुरिन्द्रियाः पतङ्गादयः अत्राहननु ये च कीटपतङ्गा इत्यादी उद्देशव्यत्ययः कथम् ? उच्यते-विचित्रत्वात्सूत्रगतेः अतन्त्रः सूत्रक्रम इति ज्ञापनार्थ. सर्वे पञ्चेन्द्रियाः सामान्यतो विशेषतः पुनः सर्वे तिर्यग्योनयो गवादयः, सर्वे नारका रत्नप्रभानारकादिभेदभिन्नाः सर्वे मनुजाः For Private and Personal Use Only ॥ ११ ॥
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy