________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
अध्य०८.
दश०
मुद्धति-पुनः किश्च संयतः शुद्धपृथिव्यां शस्त्रेण या नोपहता तस्यां पृथिव्यां न निषीदेत्, तथा पुनरासने पीठकादी न निपी-I दीपि०
देव, निषीदनग्रहणात्स्थानत्वग्वर्तपरिग्रहः किंभूत आसने ? सरजस्के पृथिवीरजोवगुण्डिते वा, तहिं कथं कुर्यात् ? अचे
|तनां पृथिवीं ज्ञात्वा रजोहरणेन प्रमृज्य निषादेत, किं कृत्वा ? अवग्रहं याचित्वा, कोऽर्थः ? यस्य गृहस्थादेः सम्बन्धिनी ॥७२॥ पृथिवी वर्तते, तं गृहस्थमनुज्ञाप्यादेशं लात्वेत्यर्थः ५. इति पृथिवीकायविधिरुक्ता. अयाप्कायविधिमाह--सीओदगमिति
संयतः साधुः शीतोदकं पृथिवीतदुद्भवं सच्चित्तोदकं सचित्तपानीयं न सेवेत. तथा शिलावृष्टिं हिमानि च न सेवेत, अब शिला
सुद्धपुढवीं न निसीए ससरक्वंमि अ आसणे । पमजित्तु निसीइजा जाइत्ता जस्स उग्गहं ५. सीओदगंन सेविजा सिलावुलु हिमाणि अ। उसिणोदगं तत्तफासु पडिगाहिज्ज संजए ६.
उदउल्लमप्पणो कायं नेवं पुंछे न संलिहे । समुप्पेह तहाभूअं नो णं संघट्टए मुणी ७. ग्रहणेन करकाः परिगृह्यन्ते, वृष्टं वर्षणं, हिमं प्रसिद्ध, प्राय उत्तरापथे भवति, आह-पद्येवं तर्हि कथं साधुवत इत्याह- उष्पोपदकं कथितोदकं तप्तप्रामुकं तप्तं सत्मासुकं विदण्डोद्वृत्तं नोष्णोदकमा प्रतिगृह्णीयावृत्पर्थम, एतच्च सौवीरादीनामुपलक्षणम्.
६. उदउल्लमिति-पुनर्मुनिर्नदीमुत्तीणों भिक्षायां प्रविष्टो वा वृष्टिहत उदकाईमुदकबिन्दुव्याप्तमात्मनः कायं शरीरं सस्निग्धं. चा नैव पुञ्छयेत्, वस्त्रतृणादिभिर्न संलिखेत, पाणिना हस्तेनापि, किं कृत्वा ? समुत्प्रेक्ष्य निरीक्ष्य, तथाभूतमुदकार्दादिरूपं
For Private and Personal Use Only