________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagersuri Gyarmandie
न य वंतं आपिअंति. उपसंहारस्तु-यदि तावत्तिर्यञ्चोप्यभिमानाजीवितं परित्यजति, न च वान्तं भुजते, तत्कथमहं जिनवचMiनाभिज्ञो विपाकदारुणान विषयान् वान्तानपि भोक्ष्य इति. अत्रार्थे रथनेमिदृष्टान्तस्तथाहि-जया किल अरिहनेमी पव्वइओ,
तया रहनेमी तस्स जिठभाओ राईमई उवयरइ, जइ नाम एसा मम होइ, सा य भगवई निबिनकामभोगा नायं च तीए। जहा एसो मम अज्झोववण्णो, अण्णया य तीए. महुवयसंजुत्ता पेजा पीआ, रहनेमी आगओ, मयणफलं मुहे काओण तीए वंतं | भणियं च, पेज पियाहि, तेण भणिय कहं वंतं पिज्जइ. तीए भणिओ जइ न पिजइ, तओ अहंपि अरिट्ठनेमिसामिणा वंता| कह पिविउमिच्छसि. ६. अथाधिकारापन्नमेवार्थमाह-धिगत्यु इति-तत्र राजिमती किल एवमुक्तवती रथनेमि प्रति-धिगस्तु
धिगत्थु ते जसोकामी जो तं जीवियकारणा। वंतं इच्छसि आवेउं सेयं ते मरणं भवे ७. भवतु ते तव पराक्रममिति शेषः. हे यशःकामिन् ! कीतेरभिलाषिन् ! इति रोषेण क्षत्रियामन्त्रणम्. अथवा अकारप्रश्लेषात् | हे अयशःकामिन् ! धिगस्तु भवतु तव, यस्त्वं जीवितकारणादसंयमजीवितहेतोर्वान्तमिच्छसि आपातुं भगवता परित्यक्तां भोक्तुमिच्छसि, अतः श्रेयस्ते तवातिक्रान्तमर्यादस्य मरणं भवेत्, शोभनतरं तव मरणं, न पुनरिदमकर्मासेवनं, तओ धम्मो से कहिओ. संयुद्धो पब्बइओ अ राइमई वि तं बोहि ऊग पव्वइआ अन्नया कयाइ सो रहनेमी वारवइओ भिक्खं गहिऊण सामिसगासं आगच्छंतो वासवद्दलपण अभाहओ एग गुहं पविट्ठो, राइमई वि सामिणो |वंदणार गया, वंदित्ता पडिस्सयमागच्छंती य अंतरा वरिसिएण भिन्ना अयाणंती तमेव गुहं अगुपविट्ठा जत्थ सोरहनेमी, दिट्ठा
For Private and Personal Use Only