________________
Shri Mahavir Jain Aradhana Kendra
दश० दीपि●
॥ ४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
य तेण सोहगा एसा वच्छाणि अपसारिआणि, ताहे तीसे अंगपचंगाणि दिट्ठाणि, सो रहनेमी तीए अशोववन्नो दिट्ठो, अणाए अंगिआगारकुसलाए णाओ अ असोहणो भावो एअस्स. ७. ततः सा तमिदमवादीत्-- अहमिति - अहं व भोगराज्ञ उग्रसे नस्य तु पुत्त्रीति शेषः, त्वं चासि अन्धकवृष्णेः समुद्रविजयस्य पुत्र इति शेषः, अतः कारणान्मा एकैकप्रधानकुले आवां गन्धनौ भूव, अतः कारणात्संयमं सर्वदुःखनिवारणं क्रियाकलापं निभृतः सन्नव्याक्षिप्तः सन् चर कुर्वित्यर्थः ८. जईति - यदि त्वं करिष्यसि भावमभिप्रायं प्रार्थनारूपं क ? या या द्रक्ष्यसि नारीः स्त्रियः तासु एताः शोभनाः, एताश्च शोभनतराः, (सेव)
अहं च भोगरायस्स तं चंसि अंधगविह्निणो । मा कुले गंधणा होमो संजमं निहुओ चर ८. जइ तं काहिसि भावं जा जा दिच्छसि नारिओ । वायाविध्धुव्व हडो अहिअप्पा भविस्ससि ९. तीसे सो वयणं सोचा संजयाइ सुभासियं । अंकुसेण जहा नागो धम्मे संपडिवाइओ १०. इत्येवंभूतं भावं यदि करिष्यसि ततो वायाविद्व इव वातप्रेरित इव हडोऽबद्धमूलो वनस्पतिविशेषः अस्थितात्मा भविव्यसि कोऽर्थः १ सकलदुःखक्षयकारकेषु संयमगुणेष्वबद्धमूलत्वात्संसारसागरे प्रमादपवनप्रेरित इतश्चेतश्च पर्यटिप्यसि. ९. तीसे इति तस्या राजिमत्या असौ रथनेमिर्वचनं पूर्वोक्तं श्रुत्वा किंविशिष्टाया राजिमत्याः ? संयताया गृहीतदीक्षायाः, किंविशिष्टं
१ चासीति क्वचित् पा,
For Private and Personal Use Only
अध्य० १.
॥ ४ ॥