________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
देश
INउच्चारादिभूमिरहिते स्थाने वारंवारमुच्चारादिनिर्गमने दोषा भवन्ति, पुनः किम्भूतं लयनं ? स्त्रीपशुविवर्जितमेकग्रहणेन तजा- अध्य० ८. दीपिकतीयानां ग्रहणमिति न्यायात्, स्त्रीपशुपण्डकविवर्जितं, स्त्रीप्रमुखालोकनादिरहितमित्यर्थः. ५२. तदित्थम्भूतं लयनं सेवमानस्य"
साधोधर्मकथाविधिमाह-विवित्तेति-साधुर्ययेवंविधा शय्या वसतिर्भवेत्तदा नारीणां स्त्रीणां कथां न कथयेत्, कथं? शङ्का॥८ ॥
दिदोषप्रसङ्गात् योग्यतां विज्ञाय पुरुषाणां कथयेत्, नारीणां त्वविविक्तायां वसतौ कथयेदपि, किम्भूता शय्या वसतिः ? विविक्ता तदन्यसाधुभिर्वर्जिता, यत्रान्ये साधवो न सन्ति, चशब्दात्तथाविधभुजङ्गप्रायैकपुरुषसंयुक्ता भवेत्, तथापि न नारीणां
विवित्ता अभवे सिजा नारीणं न लवे कहं । गिहिसंथवं न कुज्जा कज्जा साहहिं संथवं ५३. जहा कुक्कुडपोअस्स निच्चं कुललओ भयं । एवं खु बंभयारिस्स इत्थीविग्गहओ भयं ५४.
चित्तभित्तिं न निज्झाए नारिं वा सुअलंकिअं। भक्खर पिव दट्टणं दिदि पडिसमाहरे ५५. कथा कथयेत्, तथा पुनः साहिसंस्तवं न कुर्यात्, स्नेहादिदोषसम्भवात्, साधुभिस्तु समं संस्तवं परिचयं काले कल्याणमिबयोगेन कुशलपक्षवृद्धिभावं कुर्यादिति. ५३. कथश्चिद् गृहिसंस्तवभावपि स्त्रीसंस्तवो नैव कर्तव्य इत्यत्र कारणमाह
घan जहेति-यथा कुक्कुटपोतस्य कुक्कुटबालस्य नित्यं सर्वकालं कुललतो मार्जाराद्यं, एवं ब्रह्मचारिणः साधोः स्त्रीविग्रहात् स्त्रीशरीराद्यं, विग्रहग्रहणं मृतशरीरादपि भयख्यापनार्थम्. ५४. यतश्चैवं ततः किं कार्यमित्याह-चित्तभित्तिमिति-एवंवि
For Private and Personal Use Only