________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
अध्य०६.
दश दीपि०
॥ ३८॥
चित्तदन्यकारणाभावे सति भिक्षुरिच्छेत् शय्यां वसतिं, किं कृत्वा? आगम्य तत्रागत्य, किमर्थ ? परिभोक्तुं भोजननिमित्तं,तत्रायं विधिः-सपिण्डपातं पिण्डपातेन विशुद्धसमुदानेनागम्य, वसतिमिति शेषः, बहिरेवोण्डुकं स्थानं प्रत्युपेक्ष्य विधिना तत्रस्थः पिण्डपातं विशोधयेत्. ८७ ततः पश्चात्किं कुर्यादित्याह-विणयेणमिति-साधुस्तत्रागतो गुरुसमीपं प्रतिकामेत्कायोत्सर्ग कुर्यात्, किं कृत्वा? गुरुसगासे इरियावहिअं आयाय गुरुसमीपे ईर्यापथिको 'इच्छामि पडिक्कमिडं' इत्यादि पाठरूपाम् आयाय पठित्वा, पुनः किं कृत्वा ? 'विणएण पविसित्ता' पूर्व पिण्डं विशोध्य बहिर्विनयेन नैषेधिकीनमः क्षमाश्रमणेभ्योञ्जलिकरण
विणएणं पविसित्ता सगासे गुरुणो मुणी । इरियावहियमायाय आगओ अ पडिक्कमे ८८. आभोइत्ता ण नीसेसं अइआरं जहक्कम । गमणागमणे चेव भत्ते पाणे च संजए ८९.
उज्जुपन्नो अणुविग्गो अव्वखित्तेण चेअसा । अलोए गुरुसगासे जं जहा गहिअंभवे ९०. लक्षणेन, वसतिमिति शेषः प्रविश्य. ८८. ततः किं कुर्यादित्याह-आभोईति-साधुः कायोत्सर्गस्थस्तमतिचारं हृदये स्थापयेत्, किम्भूतमतिचारं ? निःशेष यथाक्रमं परिपाटया, किं कृत्वा ? तत्र कायोत्सर्गे आभोगयित्वा ज्ञात्वा, कुबेत्याह-गमना|गमनयो गमने गच्छत आगमन आगच्छतः, पुनः भक्तपानयोः, भक्ते पाने च. ८९. कायोत्सर्गे पारिते च किं कुर्यादित्याहउज्ज्विति-साधुरशनादि यथा येन प्रकारेण हस्तप्रदानादिना गृहीतं भवेत्तद्गुरुसमीपे आलोचयेद्गुरोनिवेदयेदिति
For Private and Personal Use Only