SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ब्दादन्यदप्येवंविधं गात्रस्योदर्तनार्थमुद्वर्तननिमित्तं कदाचिदपि यावजीवमेव साधवो नाचरन्ति ६४. उक्तः स्नानविधिः, तस्य । कथनेन सप्तदशस्थानमप्युक्तं, सांप्रतमष्टादशं स्थानमुच्यते शोभावर्जननाम-नगिणेति-शोभायां दोषो नास्ति, यतोऽलङ्कृतश्चापि धर्ममाचरेदित्यादि वचनादिति पराभिप्रायमाशइक्याह-एवंविधस्य साधोविभूषया शोभया कि कार्य ? न किञ्चिदित्यर्थः, किं भूतस्य साधोः ! नमस्य वापि कुचैलवतोऽप्युपचारनग्रस्य, निरुपचरितननस्य वा जिनकल्पिकस्यति सामान्यविषयमेव सूत्र, तथा मुण्डस्य द्रव्यतो भावतश्च, पुनर्दोषरोमनखवतः, कक्षादिषु दीर्घनखवतो जिनकल्पिकस्य, इतरस्य तु प्रमाण नगिणस्स वा वि मुंडस्स दीहरोमनहसिणो । मेहुणाओ उवसंतस्य किं विभूसाइ कारिअं ६५. विभूसावत्तिअंभिक्खू कम्मं बंधइ चिक्कणं । संसारसायरे घोरे जेणं पडइ दुरुत्तरे ६६. विभूसावत्तिअं चेअं बुद्धा मन्नति तारिसं। सावजं बहुलं चेअं नेयं ताईहिं सेविअं६७. युक्ता एव नखा भवन्ति, पुनमैथुनादुपशान्तस्योपरतस्यति. ६५. इत्थं प्रयोजनस्याभावं कथयित्वापायमाहKa विभूसेति-साधुस्तत्कर्म वनाति, किंभूतं कर्म ! विभूषाप्रत्ययं विभूषानिमित्तं, पुनः किंभूतं कर्म ? चिक्कणं दारुणं, तकि ? येन कर्मणा साधुः संसारसागरे भवसमुद्रे पतति, किंभूते संसारे! घोरे रौदे, पुनः किंभूते संसारे! दुरुत्तारोकुशलानुबन्धतोत्यन्तदीचे. ६६. एवं बाह्यविभूषायामपायमुक्त्वा सङ्कल्पविभूषायामपायमाह-विभूसेति-बुद्धास्तीर्थकरा एवंविधं चेतस्ता For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy