SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्य०६. दश दीपि ॥६ ॥ दृशं मम्यन्ते, रौदं कर्मबन्धहेतुभूतं विभूषाक्रियासदृशं जानन्ति, किंभूतं चेतः १ विभूषाप्रत्ययं विभूषानिमित्तं, कोऽर्थः, एवं च | यदि मम विभूषा सम्पद्यत इति तत्प्रवृत्तमित्यर्थः, सावद्यबहुलं चैतदातध्यानेनानुगतं चेतो नेत्थम्भूतं त्रातृभिरात्मारामैरायः साधुभिः सेवितमाचरितं, कुशलचित्तत्वात्तेषां साधूनाम् ६७ उक्तः शोभावर्जनास्थानविधिः, तस्याभिधानेन चाष्टादशपदमप्युक्तम्, अष्टादशपदकथनेन चोत्तरगुणा उक्ताः, साम्प्रतमुक्तफलदर्शनेनोपसंहारमाह-खवंतीति-य एवंविधाः साधव आत्मानं जीवं तेन चित्तयोगेनानुपशान्तं शमयोजनेन क्षपयन्ति, किंभृताः साधवः ? अमोहदर्शिनः, अमोहं ये पश्यन्तीत्यर्थः, त एव खवंति अप्पाणममोहदंसिणो तवे रया संजमअजवे गुणे। धुणंति पावाइं पुरेकडाइं नवाई पावाई Kal न ते करंति ६८.सओवसंता अममा अकिंचणा सविजविजाणुगया जसंसिणो। उउप्पसन्ने विमलेव । __चंदिमा सिद्धिं विमाणाइं उर्वति ताइणोति बोमि ६९. धम्मत्थकामज्झयणं छठं. kal विशेष्यन्ते, पुनः किम्भूताः साधवः ? तपस्यनशनादिलक्षणे रता आसक्ताः, किम्भूते तपसीत्याह-संयमार्जवगुणे संयमाजवे गुणो यस्य तपसस्तस्मिन् संयमऋजुभावगुणप्रधान इत्यर्थः त एवंभूताः साधवः पापानि धुन्वन्ति कम्पयन्ति, किंभूतानि पापानि ? 'पुरेकडाई पुराकृतानि जन्मान्तरेषूपार्जितानि, पुनस्ते साधवो नवानि पापानि न कुर्वन्ति, तथाप्रमत्तत्वादिति.६८. किञ्च-सओवेति-ताइणोत्ति बातारः, स्वस्य परस्य चापेक्षया साधवः सिद्धि मुक्तिं व्रजन्ति, तथा केपि साधवः शेष ॥६ ॥ For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy